Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 649
________________ त्थियाणं अदरसामंतणं वीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति पासेत्ता अन्नमन्नं सदावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा अयं च णंगोयमे अम्हं अदूरसामंतेणं वीइवयइतं सेयं खलु देवाणुप्पिया! अम्हं गोयमं एयमट्ठ पुच्छित्तएत्तिकटु अन्नमन्नस्स अंतिए एयमझु पडिसुणेति २त्ता जेणेव भगवं गोयमे तेणेव उवागच्छंति तेणेव & उवागच्छित्ता ते भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णाय पुत्ते पंच अत्थिकाए पन्नवेति, तंजहा-धम्मत्थिकायं जाव आगासत्थिकायं, तं चेव जाव रूविकायं अजीव४ कायं पन्नवेति से कहमेयं भंते! गोयमा ! एवं?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नोखलु वयं है देवाणुप्पिया! अत्थिभावं नस्थित्ति वदामो नत्थिभावं अत्थित्ति वदामो, अम्हे णं देवाणुप्पिया! सत्वं अस्थिभावं अत्थीति वदामो सवं नत्थिभावं नत्थीति वयामो, तं चेव सा खलु तुब्भे देवाणुप्पिया! एयमद्वं सयमेयं पचवेक्खहत्तिकट्ठ ते अन्नउत्थिए एवं वयासी-एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं & महावीरे एवं जहा नियंठुद्देसए जाव भत्तपाणं पडिदंसेति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीरं वंदइट नमसइ २ नच्चासन्ने जाव पजुवासति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई य तं देसं हवमागए, कालोदाईति समणे भगवं महावीरे कालोदाइं एवं वयासी-से नूणं [ भंते !] कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निविट्ठाणं तहेव जाव से कहमेयं | Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656