Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
| "सारुढ'त्ति संरुष्टाः मनसा 'परिकुविय'त्ति शरीरे समन्ताद्दर्शितकोपविकाराः 'समरवाहिय'त्ति सङ्ग्रामे हतारहमसले'त्ति यत्र रथो मुशलेन युक्तः-परिधावन् महाजनक्षयं कृतवान् असौ रथमुशल: 'मग्गओ'त्ति पृष्ठतः 'आयसंति लोहमयं 'किढिणपडिरूवगं'ति किठिनं-वंशमयस्तापससम्बन्धी भाजनविशेषस्तत्प्रतिरूपक-तदाकारं वस्तु 'अणासए'त्ति अश्वरहितः 'असारहिए'त्ति असारथिकः 'अणारोहए'त्ति 'अनारोहकः' योधवर्जितः 'महताजणक्खयंति | महाजनविनाशं 'जणवहति जनवधं जनव्यथां वा 'जणपमहति लोकचूर्णनं 'जणसंवट्टकप्पति जनसंवर्त्त इव-लो. कसंहार इव जनसंवर्तकल्पोऽतस्तम् । 'एगे देवलोगेसु उववन्ने एगे सुकुलपचायाए'त्ति एतत्वभावत एव वक्ष्यति । 'पुत्वसंगइए'त्ति कार्तिकश्रेष्ठ्यवस्थायां शक्रस्य कूणिकजीवो मित्रमभवत् 'परियायसंगइए'त्ति पूरणतापसावस्थायां चमरस्यासौ तापसपर्यायवर्ती मित्रमासीदिति ॥'जन्नं से बहुजणो अन्नमन्नस्स एवमाइक्खई' इत्यत्रैकवचनप्रक्रमे 'जे तेएवमाहंसु' इत्यत्र यो बहुवचननिर्देशः स व्यक्त्यपेक्षोऽवसेयः 'अहिगयजीवाजी'इत्यत्र यावत्करणात् 'उवलद्ध| पुन्नपावा' इत्यादि दृश्यं पडिलाभेमाणे त्ति, इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं |वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरई' इत्येवं दृश्य, 'चाउग्घंट'ति घण्टाचतुष्टयोपेतम् 'आसरहंति अश्ववहनीयं रथं 'जुत्तामेव'त्ति युक्तमेव रथसामग्र्येति गम्यं 'सज्झय'मित्यत्र यावत्करणादिद। दृश्य-सघंटं सपडागं सतोरणवरं सणंदिघोसं सकिंकिणीहेमजालपेरंतपरिक्खित्तं' सकिङ्किणीकेन-क्षुद्रघण्टिका| युक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः स तथा तं 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं हैमवतानि-हिमवद्गि
परिक्षितो यादियोस सात युक्तमेवामा
Jain Education International
For Personal & Private Use Only
wि .iainelibrary.org

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656