Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः१
॥१४॥
|| शगर्भा प्ररूक्षनयनदन्तच्छदस्फुरणादिचेष्टैव सज्ञायतेऽनयेति क्रोधसज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकक्रियैव द||७ शतके सज्ञायतेऽनयेति मानसञ्ज्ञा, तथा मायोदयेनाशुभसङ्क्लेशादनृतसंभाषणादिक्रियैव सञ्ज्ञायतेऽनयेति मायासञ्ज्ञा, तथा | उद्देशः लोभोदयाल्लोभसमन्विता सचित्तेतरद्रव्यप्रार्थनैव सज्ञायतेऽनयेति लोभसज्ञा, तथा मतिज्ञानावरणक्षयोपशमाच्छब्दा
क्रियमाणद्यर्थगोचरा सामान्यावबोधक्रियैव सज्ञायते वस्त्वनयेति ओघसज्ञा, एवं शब्दाद्यर्थगोचराविशेषावबोधक्रियैव सब्ज्ञायते- स्य दुःखता ऽनयेति लोकसञ्ज्ञा, ततश्चौघसज्ञा दर्शनोपयोगो लोकसञ्ज्ञा तु ज्ञानोपयोग इति, व्यत्ययं त्वन्ये, अन्ये पुनरित्थमभि
| निजीणस्य दधति-सामान्यप्रवृत्तिरोघसञ्ज्ञा लोकदृष्टिस्तु लोकसज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः,
| सुखतासू
२९५ संज्ञा एकेन्द्रियादीनां तुमायो यथोक्तक्रियानिबन्धनकर्मोदयादिरूपा एवावगन्तव्या इति ॥ जीवाधिकारात्-नेरइये'त्यादि,
सू २९६ स| 'परज्झ'त्ति पारवश्यम् ॥ प्राग् वेदनोका सा च कर्मवशात् तच्च क्रियाविशेषात् सा च महतामितरेषां च समै
माः क्रिया: वेति दर्शयितुमाह
२९७ आ__ से नूणं भंते ! हथिस्स य कुंथुस्सय समा चेव अपच्चक्खाणकिरिया कजति ?, हंता गोयमा ! हथिस्स य
धाकमणिब
न्धः २९८ |कुंथुस्स य जाव कज्जति । से केणटेणं भंते ! एवं वुच्चइ जाव कजह?, गोयमा ! अविरतिं पडच, से तेणटेणं जाव कजह (सूत्रं २९७ ॥ आहाकम्मण्णं भंते ! भुंजमाणे किं बंध? किं पकरेइ ? किं चिणाइ ? किं उव-13 चिणाइ एवं जहा पढमे सए नवमे उद्देसए तहा भाणिय जाव सासए पंडिए पंडियत्तं असासयं, सेवं ॥३१॥ भंते! सेवं भंते त्ति ॥ (सूत्रं २९८) सत्तमसयस्स अट्ठमउद्देसो॥७-८॥
Jain Education
For Personal & Private Use Only
nelbrary.org

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656