Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 638
________________ SSC व्याख्याविमलवरबद्धचिंधपट्टे'त्ति पिनद्धं-परिहितं अवेयक-ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो-योधचिह्नपट्टो ७ शतके प्रज्ञप्तिः येन स तथा, ततः कर्मधारयः, 'गहियाउहपहरणे'त्ति गृहीतानि आयुधानि-शस्त्राणि प्रहरणाय-परेषां प्रहारकरणाय उद्देशः९ अभयदेवी- येन स तथा, अथवाऽऽयुधानि-अक्षेप्यशस्त्राणि खगादीनि प्रहरणानि तु-क्षेप्यशस्त्राणि नाराचादीनि ततो गृही- महाशिलायावृत्तिः१ तान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमल्लदामेणं'ति सह कोरिण्टप्रधानैः-कोरिण्टकाभिधानकुसुमगुच्छैाल्यदा-31 कण्टक: सू ३०० मभिः-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे'त्ति चतुर्णा चामराणां वालैवींजितमङ्गं यस्य स तथा, 'मंग॥१८॥ लजयसद्दकयालोए'त्ति मङ्गलो-माङ्गल्यो जयशब्दः कृतो-जनैर्विहित आलोके-दर्शने यस्य स तथा, 'एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम्-'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवा|रियअमच्चचेडपीढमद्दणगरनिगमसेठिसेणावइसत्थवाहदूयसंधिपाल सद्धिं संपरिबुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिब पियदसणे नरवई मजणघराओ पडिनिक्खमइ मजणघराओ पडिनिक्खमित्ता जेणेव | बाहिरिया उवठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छईत्ति तत्रानेके ये गणनायका:-प्रकृतिमद्र हत्तराः दण्डनायकाः-तन्त्रपालाः राजानो-माण्डलिकाः ईश्वरा-युवराजाः तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धविभू|षिता राजस्थानीया माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽवलगकाः मत्रिणः-प्रतीताः ॥३१॥ महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः गणका:-ज्योतिषिकाः भाण्डागारिका इत्यन्ये दौवारिकाः-प्रतीहाराः अमात्या-रा-15 ज्याधिष्ठायकाः चेटा:-पादमूलिकाः पीठमः-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगरमिह सैन्यनिवासिप्र Jain Educ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656