Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 636
________________ व्याख्याप्रज्ञप्तिः 'पञ्चप्पिणह'त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, 'हट्टतुह' इह यावत्करणादेवं दृश्यम्-'हहतुट्ठचित्तमाणंदिया नंदिया | |७ शतके अभयदेवी- पीइमणा'इत्यादि, तत्र हृष्टतुष्टं-अत्यर्थं तुष्टं दृष्टं वा-विस्मितं तुष्टं च-तोषवञ्चित्तं-मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा उद्देशः ९ या वृत्तिः भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः-समृद्धितरतामुपगताः प्रीतिः- महाशिला|पीणनं-आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं कटु'त्ति, इदं त्वेवं दृश्यम्-'करयलपरिग्गहियं दसणहं सिरसा-|| कण्टकः ॥१७॥ सू ३०० | वत्तं मत्थए अंजलिं कट्ट' तत्र शिरसाऽप्राप्त-असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः 'एवं सामी! तहत्ति आणाए विणट्रा एणं वयणं पडिसुणेति'त्ति एवं स्वामिन् ! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं |राज्ञः सम्बन्धि 'प्रतिशृण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओवएसमइकप्पणाविगप्पेहिति छेको-निपुणो य आ|चार्य:-शिल्पोपदेशदाता तस्योपदेशाद् या मतिः-बुद्धिस्तस्या ये कल्पनाविकल्पा:-कृतिभेदास्ते तथा तैः प्रतिकल्प| यन्तीति योगः 'सुनिउणेहि ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः, 'एवं जहा उववाइए'त्ति तत्र चेदं सूत्र| मेवम्-'उज्जलनेवत्थहवपरिवच्छियं उज्ज्वलनेपथ्येन-निर्मलवेषेण 'हवं'ति शीघ्रं परिपक्षितः-परिगृहीतः परिवृतो यः स तथा तं, सुसज 'चम्मियसन्नद्धबद्धकवइयउप्पीलियवच्छकच्छगेवेजगबद्धगलगवरभूसणविराइयं चर्मणि नियुक्ताश्चाम्मि ॥३१७॥ | कास्तैः सन्नद्धः-कृतसन्नाहश्चाम्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषो यस्य स बद्धकवचिकः उत्पीडिता-गाढीकृता वक्षसि कक्षा-हृदयरज्जुर्यस्य स तथा ग्रैवेयकं बद्धं गलके यस्य स तथा वरभूषणैर्विराजितो यः स तथा ततः कर्मधारयोsतस्तम् 'अहियतेयजुत्तं विरइयवरकण्णपूरसललियपलंबावचूलचामरोयरकर्यधयार' विरचिते वरकर्णपूरे-प्रधानकर्णाभरण Jain Education HACInal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656