Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 629
________________ नेरइयाणं भंते ! पावे कम्मे जे य कडे जे य कज्जइ जे य कज्जिस्सइ सबै से दुक्खे जे निज्जिन्ने से सुहे ?, हंता गोयमा ! नेरइयाणं पावे कम्मे जाव सुहे, एवं जाव वेमाणियाणं ( सूत्रं २९५ ) ॥ कति णं भंते ! सन्नाओपन्नत्ताओ ?, गोयमा ! दस सन्नाओ पन्नत्ताओ, तंजहा - आहारसन्ना १ भयसन्ना २ मेहुणसन्ना ३ परिग्गहसन्ना ४ कोहसन्ना ५ माणसन्ना ६ मायासन्ना ७ लोभसन्ना ८ लोगसन्ना ९ ओहसन्ना १०, एवं जाव वेमाणियाणं ॥ | नेरइया दसविहं वेयणिज्जं पञ्चणुभवमाणा विहरंति, तंजहा-सीयं उसिणं खुहं पिवासं कंडुं परज्झं जरं दाहं भयं सोगं ॥ ( सूत्रं २९६ ) ॥ | ‘नेरइयाण’मित्यादि, ‘सर्व्वे से दुक्खे'त्ति दुःखहेतुसंसारनिबन्धनत्वाद् दुःखं 'जे निजिने से सुहेति सुखस्वरूप| मोक्षहेतुत्वाद्यनिर्जीर्ण कर्म तत्सुखमुच्यते ॥ नारकादयश्च सञ्ज्ञिन इति सञ्ज्ञा आह— 'कति ण'मित्यादि, तत्र सञ्ज्ञानं | सञ्ज्ञा - आभोग इत्यर्थः मनोविज्ञानमित्यन्ये संज्ञायते वाऽनयेति सञ्ज्ञा वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्राहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवति, तद्यथा - 'आहारसन्ने' त्यादि, तत्र क्षुद्वेदनीयोदयात् कावलिकाद्याहारार्थं पुद्गलोपादानक्रियैव संज्ञायतेऽनया तद्वानित्याहारसञ्ज्ञा, तथा भयमोहनीयोदयाद्भयोद्धान्तदृष्टिवचनविकाररोमाञ्चोद्भेदादिक्रियैव सज्ञायतेऽनयेति भयसञ्ज्ञा, तथा पुंवेदाद्युदयान्मैथुनाय रुयाद्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव सञ्ज्ञायतेऽनयेति मैथुनसञ्ज्ञा, तथा लोभोदयात्प्रधानभवकारणाभिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रियैव सञ्ज्ञायतेऽनयेति परिग्रहसज्ञा, तथा क्रोधोदयादावे | | Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656