Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 626
________________ व्याख्या. भवन्तीति ॥ अथासज्ञिविपक्षमाश्रित्याह-'अत्थी'त्यादि, अस्त्ययं पक्षो यदुत 'पभूवि'त्ति प्रभुरपि सज्ञित्वेन यथाव-15७ शतके प्रज्ञप्तिः द्रूपादिज्ञाने समर्थोऽप्यास्तामसज्ञित्वेनाप्रभुरित्यपिशब्दार्थः 'अकामनिकरणम्'अनिच्छाप्रत्ययमनाभोगात्, अन्ये त्वाः- उद्देशः ७ अभयदेवी- अकामेन-अनिच्छया 'निकरणं' क्रियाया-इष्टार्थप्राप्तिलक्षणाया अभावो यत्र वेदने तत्तथा तद्यथा भवतीत्येवं वेदनां| यावृत्तिः१|| वेदयन्तीति प्रश्नः, उत्तरं तु 'जे णति यः प्राणी सञ्जिवेनोपायसद्भावेन च हेयादीनां हानादौ समर्थोऽपि 'नो पहु'त्ति ॥३१२॥ न समर्थो विना प्रदीपेनान्धकारे रूपाणि 'पासित्तए'त्ति द्रष्टुम् , एषोऽकामप्रत्ययं वेदनां वेदयतीति सम्बन्धः, 'पुर ओ'त्ति अग्रतः 'अणिज्झाएत्ता णं ति 'अनिाय' चक्षुरव्यापार्य'मग्गओत्ति पृष्ठतः 'अणवयक्खित्ताणं'ति'अन-2 वेक्ष्य' पश्चाद्भागमनवलोक्येति ॥ अकामनिकरणं वेदनां वेदयतीत्युक्तम् , अथ तद्विपर्ययमाह-'अस्थि ॥'मित्यादि, 'प्रभुरपि' सज्ज्ञित्वेन रूपदर्शनसमर्थोऽपि 'पकामनिकरणं'ति प्रकामः-ईप्सितार्थाप्राप्तितः प्रवर्द्धमानतया प्रकृष्टोऽभि| लापः स एव निकरणं-कारणं यत्र वेदने तत्तथा, अन्ये त्वाहुः-प्रकामे-तीव्राभिलाषे सति प्रकामं वा अत्यर्थ निकरणम्-2 | इष्टार्थसाधकक्रियाणामभावो यत्र तत् प्रकामनिकरणं तद्यथा भवतीत्येवं वेदनां वेदयतीति प्रश्नः, उत्तरं तु 'जे 'मित्यादि, यो न प्रभुः समुद्रस्य पारं गन्तुं तद्गतद्रव्यप्राप्त्यर्थे सत्यपि तथाविधशक्तिवैकल्यात् , अत एव च यो न प्रभुः समुद्रस्य पारगतानि रूपाणि द्रष्टुं, स तद्गताभिलापातिरेकात् प्रकामनिकरणं वेदनां वेदयतीति ॥ सप्तमशते सप्तमः ॥७-७॥ ॥३१२॥ MIRECOROSAROSAGARMANCE सप्तमोद्देशकस्यान्ते छाद्मस्थिकं वेदनमुक्तमष्टमे त्वादावेव छद्मस्थवक्तव्यतोच्यते, तत्र चेदं सूत्रम् Jan Educa For Personal & Private Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656