Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 598
________________ ७ शतके | उद्देशः२ मूलोत्तरभेदेषु दण्डका अल्पबहुत्व चित्ताच सू २७३ व्याख्या- जगुणा अपच्चक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सव्वत्थोवा पचक्खाणापचक्खाणी अपञ्चक्खाणी प्रज्ञप्तिः असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पच्चक्खाणापच्चक्खाणी संखेनगुणा अपच्चक्खाणी असंअभयदेवी खेजगुणा ॥ (सूत्रं २७३) या वृत्तिः१] | 'जीवा णमित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्र॥२९८॥ त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एव मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह | चोक्तं गाथया-"तिरियाणं चारितं निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणं चिय महत्वयारोवणं समए ॥१॥" परिहारोऽपि गाथयैव-"महत्वयसब्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ॥२॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-'एएसि ण'मित्यादि, 'सवत्थोवा जीवा मूलगुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसङ्ख्येयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकला, य एव च तद्विकलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च मूलगुणेभ्यः सङ्ख्यातगुणा एव नासङ्ख्यातगुणाः, सर्वयतीनामपि सङ्ख्यातत्वात् , देशविरतेषु पुनर्मूलगुणवद्भयो भिन्ना १-तिरश्चां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महाव्रतारोपणं श्रूयत एव ॥१॥२-तेषां महाव्रतसद्भावेऽपि चरण|| परिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः ॥ २॥ ॥२९८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656