Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३०८ ॥
| व्यङ्गं-सलाञ्छनं वलिभिर्विकृतं च बीभत्सं भेषणं भयजनकं मुखं येषां ते तथा 'कच्छूक सराभिभूया' कच्छ्रः- पामणा (मा) तया कशरैश्च खशरैरभिभूता - व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडुइयविक्खयतणु'त्ति खरतीक्ष्ण नखानां कण्डूयितेन विकृता - कृतत्रणा तनुः शरीरं येषां ते तथा, 'दद्दुकिडिभसिंझ फुडियफरुसच्छवि'त्ति दकिडिमसि ध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः - शरीरत्वग् येषां ते तथा, अत एव 'चित्तलंग'त्ति कर्बुरावयवाः, | 'टोले' त्यादि, टोलगतयः - उष्ट्रादिसमप्रचाराः पाठान्तरेण टोला कृतयः - अप्रशस्ताकाराः विषमाणि ह्रस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः उत्कुटुकानि - यथास्थानमनिविष्टानि अस्थिकानि - कीकसानि विभक्ता| नीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः अथवोत् कुटुक स्थितास्तथास्वभावत्वाद्विभक्ताश्च - भोजन विशेषरहिता ये ते तथा, दुर्बला - बलहीनाः कुसंहननाः - सेवार्त्त संहननाः कुप्रमाणाः - प्रमाणहीनाः कुसंस्थिताः - दुःसंस्थानाः, तत एषां 'टोलगे 'त्यादिपदानां कर्मधारयः, अत एव 'कुरुव'त्ति कुरूपाः 'कुट्ठाणासणकु सेज कुभोइणोत्त कुत्सिताश्रय विष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्ति अशुचयः स्नानब्रह्मचर्यादिवर्जितत्वात्, अश्रुतयो वा शास्त्र वर्जिताः, 'खलंतविज्झलगइ' त्ति खलन्ती-स्खलन्ती विह्वला च - अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् | 'विगयचेट्ठानद्वतेय'त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतेनोष्णेन खरपरुषवातेन च 'विज्झडिय'त्ति • मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः ' उग्गुंडिय'त्ति उद्धूलितं चाङ्गं २ येषां ते तथा 'असुहदुक्ख भागि'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं'ति बाहुल्येन 'धम्मसण्ण'त्ति धर्मश्रद्धाऽवसन्ना
Jain Education International
For Personal & Private Use Only
७ शतके उद्देशः ६ षष्ठारकव
र्णनं सू२८८
॥ ३०८ ॥
www.jainelibrary.org

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656