Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 622
________________ व्याख्या चक्खिदियं पडुच्च कामी घाणिदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणटेणं जाव भोगीवि, अव- ७ शतके प्रज्ञप्तिः सेसा जहा जीवा जाव वेमाणिया ॥ एएसि णं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण उद्देशः ७ अभयदेवी- य कयरे कयरेहिंतो जाव विसेसाहिया वा ?, गोयमा ! सवत्थोवा जीवा कामभोगी नोकामीनोभोगी यावृत्तिः१ अणंतगुणा भोगी अणंतगुणा ॥ (सूत्रं २९०)॥ ॥३१०॥ 'संवुडे'त्यादि॥ संवृतश्च कामभोगानाश्रित्य भवतीति कामभोगप्ररूपणाय 'रूवी'त्यादि सूत्रवृन्दमाह-तत्र रूपं-मूर्तता | द्र तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते || ये ते कामा:-मनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त|त्वादिति, 'सचित्ते'त्यादि, सचित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्याहा पेक्षयाऽसज्ञिजीवशरीररूपापेक्षया चेति । 'जीवेत्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाण'मित्यादि, जीवानामेव कामा भवन्ति काम5|| हेतुत्वात् , अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति । 'रूवि'मित्यादि, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति ||5| दाभोगाः-विशिष्टगंधरसस्पर्शद्रव्याणि 'रूवि भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । ॥३१॥ 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात् , तथाऽचित्ता अपि मा भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात् , 'जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656