Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः ॥३०॥
शतके उद्देशः ७ दुष्षमदुष्पमारकासू | २८७
णिजोदग'त्ति अपातव्यजलाः 'अजवणिज्जोदए'त्ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योघा- तिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते| तथाऽत एवामनोज्ञापनीयकाः 'चंडानिलपहयतिक्खधारानिवायपउति चण्डानिलेन प्रहतानां तीक्ष्णानां- वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पयगवेलए'त्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरधाः 'खहयरे'त्ति खचरांश्च, कान् ? इत्याह-पक्खिसंघेत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यःप्रचारस्तत्र निरता येते तथा तान् , कान् ? इत्याह'तसे पाणे बहुप्पयारे'त्ति द्वीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाः-वृन्ताकीप्रभृतयः गुल्मानवमालिकाप्रभृतयः लता-अशोकलतादयः वल्यो-वालुङ्कीप्रभृतयः तृणानि-वीरणादीनि पर्वगा-इक्षुप्रभृतयः हरितानिदूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः-पल्लवाङ्कुराः अङ्कुराः-शाल्यादिबीजसूचयः ततो वृक्षादीनां द्वन्द्वस्ततस्ते आदिर्येषां ते तथा तांश्च, आदिशब्दात् कदल्यादिवलयानि पद्मादयश्च जलजविशेषा ग्राह्याः, कानेवंविधान् ? इत्याह-तण|वणस्सइकाइए'त्ति बादरवनस्पतीनित्यर्थः 'पव्वए'त्यादि, यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथापीह विशेषो दृश्यः, तथाहि-पर्वतननात्-उत्सवविस्तारणात्पर्वता:-क्रीडापर्वता उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जननिवासभूतत्वे
॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656