Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः१
२८७
॥३०५॥
SANSKREARRAHARE
हलब्भूए समयाणुभावेण य णं खरफरुसधूलिमइला दुविसहा वाउला भयंकरा वाया संवट्टगा य वाइंति, इह ७ शतके अभिक्खं धूमाइंति य दिसा समंता रउस्सलारेणुकलुसतमपडलनिरालोगा समयलुक्खयाए यणं अहियं चंदा उद्देशः ७ सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरंचणं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा
दुष्षमदुष्षअग्गिमहा विजुमेहा विसमेहा असणिमेहा अप्पवणिज्जोदगा वाहिरोगवेदणोदीरणापरिणामसलिला अमणुन्न
मारकः सू पाणियगा चंडानिलपहयतिक्खधारानिवायपउर वासंवासिहिति।जेणंभारहे वासेगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमागयंजणवयं चउप्पयगवेलगए खहयरे य पक्खिसंघे गामारनपयारनिरए तसेय पाणे बहुप्प|गारे रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितोसहिपवालंकुरमादीए यतणवणस्सइकाइए विद्धंसेहिंति पचयगिरिडोंगरउच्छलभट्टिमादीए वेयडगिरिवजे विरावेहिंति सलिलबिलगदुग्गविसमं निण्णुनयाई च गंगासिंधुवजाई समीकरेहिति॥तीसे णं भंते समाए भरहवासस्स भूमीए केरिसए आगारभावपडोयारे भविस्सति, गोयमा ! भूमी भविस्सति इंगालब्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोतिभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला बहणं धरणिगोयराणं सत्ताणं दोनिक्कमा य भविस्सति ॥ (सूत्रं२८७)।
॥३०॥ | 'जंबुद्दीवे 'मित्यादि, 'उत्तमकढपत्ताए'त्ति परमकाष्ठाप्राप्तायाम् , उत्तमावस्थायां गतायामित्यर्थः, परमकष्टप्रा[प्तायां वा, आगारभावपडोयारे'त्ति आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतार:-अवतरणम् आकारभावप्रत्यवतार: 'हाहाभूए'त्ति हाहाइत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः स हाहाभूतः "भंभाभूए'त्ति oil
dan Education International
For Personal & Private Use Only
www.iainelibrary.org

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656