Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 607
________________ 5454545555 'खहयरे'त्यादि, 'जोणीसंगहे'त्ति योनिः-उत्पत्तिहेतु वस्य तया सङ्ग्रहः-अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाजायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद्-वस्त्रवजरायुवर्जिततया शुद्धदेहा योनिविशेषाजाताः पोतादिव वा-बोहित्थाज्जाताः पोता इव वा-वस्त्रसंमार्जिता इव जाताः पोतजाः-वल्गुल्यादयः 'संमुच्छिम'त्ति संमूर्छनयोनिविशेषधर्मेण निवृत्ताः संमूच्छिमाः-हिकादयः। एवं जहा जीवाभिगमें'त्ति एवं च तत्रैतत्सूत्रम्-'अंडया तिविहा | पन्नत्ता, तंजहा-इत्थी पुरिसा नपुंसया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सबे नपुंसगा'इत्यादि, एतदन्तसूत्रं त्वेवम्-'अत्थि णं भंते ! विमाणाई विजयाई जयंताई वैजयंताई अपराजियाई १, हंता अत्थि, ते णं भंते ! विमाणा| केमहालया पन्नत्ता ?, गोयमा ! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थमेइ यावताऽन्तरेणेत्यर्थः एवंरूवाई नव उवासंतराई अत्थेगइयस्स देवस्स एगे विक्कमे सिया से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिवाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्ज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन दर्शितमिति । वाचनान्तरे विदं दृश्यते-जोणिसंगहलेसा दिट्ठी णाणे य जोग उवओगे । उववायठिइसमुग्घायचवणजाईकुलविहीओ॥१॥ तत्र योनिसङ्ग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो दयन्ते-एषां लेश्याः षडू दृष्टयस्तिस्रःज्ञानानि त्रीणि | आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगी द्वौ उपपातःसामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तमुहूर्त्तादिका पल्योपमासङ्ख्येयभागपर्यवसाना समुद्घाताः केवल्याहारकवर्जाः पञ्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलकोटीलक्षाभवन्तीति ( जीवा० सू०९६-९७-९८-९९)॥सप्तमशते पञ्चम उद्देशकः संपूर्ण ७-५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656