Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 608
________________ 45 व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः१ ७शतके उद्देशः ५ योनिसंग्रहा दिसू २८२ योग द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं-प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगारे'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्धलेश्योऽनगारोऽसमवहतेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति !, नायमर्थ(समर्थः) इत्यादि। किरिया सम्मत्तमिच्छत्ते'ति एवं दृश्यः-अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति (जीवा० सू० १००-१०१-१०२-१०३-१०४)॥ सप्तमशते चतुर्थोद्देशकः॥७-४॥ चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आहरायगिहे जाव एवं वदासी-खहयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे गं जोणीसंगहे पण्णते, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा-अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एवंमहालयाणं गोयमा! ते विमाणा पन्नत्ता । 'जोणीसंगह लेसा विट्ठी नाणे य जोग उवओगे । उववायठितिसमुग्घायचवणजातीकुलविहीओ॥१॥सेवं भंते ! सेवं भंते ! ति (सूत्रं २८२)॥७-५॥ ॥३०॥ ७-५॥ ... Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656