________________
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥ १९५॥
गहावसव्वाइ वा अवभाति वा अग्भरुक्खाति वा संज्झाइ वा गंधव्वनगराति वा उक्कापायाति वा दिसी| दाहाति वा गज्जियाति वा विज्जुयाति वा पंसुबुद्धीति वा जूवेत्ति वा जक्खालित्तत्ति वा धूमियाइ वा महियाइ वा रयुग्धायाइ वा चंदोवरागाति वा सूरोवरागाति वा चंदपरिवेसाति वा सूरपरिवेसाति वा पडिचंदाइ वा पडिसूराति वा इंदधणूति वा उद्गमच्छकपिहसियअमोहापाईणवायाति वा पडीणवाताति वा जाव संवयवाताति वा गामदाहाइ वा जाव सन्निवेसदाहाति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणन्भूया अणारिया जे यावन्ने तहप्पगारा ण ते सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो | अण्णाया अदिट्ठा असुया अनुया अविण्णाया तेसिं वा सोमकाइयाणं देवाणं, सक्कस्स णं देविंदस्स देवरन्नो | सोमस्स महारन्नो इमे आहावच्चा अभिन्नाया होत्था, तंजहा इंगालए वियालए लोहियक्खे सणिचरे चंदे सुरे सुक्के बुहे वहस्सती राहू ॥ सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो सत्तिभागं पलिओवमं ठिती पण्णत्ता, अहावच्चाभिन्नायाणं देवाणं एवं पलिओवमं ठिई पण्णत्ता, एवंमहिडीए जाव महाणुभागे सोमे महाराया ( सूत्रं १६५ ) १ ॥
'राग' इत्यादि, 'बहू जोयणाई' इह यावत्करणादिदं दृश्यम् -'बहूई जोयणसयाई बहूई जोयणसहस्साइं बहूई जोयणसय सहस्साइं बहूओ जोयणकोडीओ बहूओ जोयणकोडाकोडीओ उडुं दूरं वीइवइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने अद्धचंदसंठाणसंठिए अचिमालिभासरासिवन्नाहे असंखेज्जाओ जोयण
Jain Education International
For Personal & Private Use Only
३ शतके उद्देशः ७ शक्रस्यसोमोलोकपालाःसू१६५
॥ १९५॥
wwww.jainelibrary.org