Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
नमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधम्मिणोरभेदादपार्भावमौदरिकः साधुर्भवतीत्येवं नेतन्यं, 'दुभागप्पत्ते'त्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम् , 'ओमोयरिय'त्ति अवमोदरिका भवति धर्माधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइ'त्ति प्रकाम-अत्यर्थे रसानां-मधुरादिभेदानां भोगी-भोक्ता प्रकामरसभोगीति ॥ ___ अह भंते ! सत्यातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स समुदाणियस्स पाणभोयणस्स के अहे
पन्नत्ते, गोयमा ! जे णं निग्गंथे वा निग्गंथी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयचु| यचइयचत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहृयमकीयकडमणुद्दिटुं नवकोडीपरिसुद्धं दसदोसविप्पमुकं उरगमुप्पायणेसणासुपरिसुद्धं वीतिंगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए |बिलमिव पन्नगभूएणं अप्पाणणं आहारमाहारेति एसणं गोयमा ! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे पन्नत्ते । सेवं भंते ! सेवं भंते!त्ति॥(सूत्रं२७०)। सत्तमसंए पढमो उद्देसो समत्तो ७-१॥
'सत्थातीतस्स'त्ति शस्त्राद्-अम्यादेरतीतं-उत्तीर्ण शस्त्रातीतम् , एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम् , “एसियस्स'त्ति
ACCORNCCCCCACCOCOG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656