Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 588
________________ S* व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥ ७ शतके उद्देशः १ शस्त्रातीतादेरर्थः सू २७० एषणीयस्य गवेषणाविशुद्ध्या वा गवेषितस्य वेसियस्स'त्ति विशेषेण विविधैर्वा प्रकारैरेषित-व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य, अथवा वषो-मुनिनेपथ्यं स हेतुर्लाभे यस्य तद्वैषिकम्-आकारमात्रदर्शनादवाप्तं न त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, 'सामुदाणियस्स'त्ति ततस्ततो भिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह-निक्खित्तसत्थमुसले'त्ति त्यक्तखड्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदार्थे, निर्ग्रन्थानामेवंरूपत्वादेवेति, 'ववगयचुयचइयचत्तदेहं ति व्यपगताः-स्वयं पृथग्भूता भोज्यव|स्तुसंभवा आगन्तुका वा कृम्यादयः च्युता-मृताः स्वत एव परतो वाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः 'च. इय'त्ति त्याजिता-भोज्यद्रव्यात् पृथक्कारिता दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्कृता देहा'अभेदविवक्षया देहिनो यस्मात् स तथा तमाहारं, वृद्धव्याख्या तु व्यपगतः-ओघतश्चेतनापर्यायादपेतः च्युतः-जीववक्रियातो भ्रष्टः च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहः-परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः, तत एषाकर्मधारयोऽतस्तं, किमुक्तं भवति ? इत्याह-'जीवविप्पजढंति प्रासुकमित्यर्थः 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुद्दिढ' अकृतं-साध्वर्थमनिर्वर्तितं दायकेन, एवमकारितं दायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः 'असङ्कल्पितं' स्वार्थ संस्कुर्वता साध्वर्थतया न सङ्कल्पितम् , अनेनाप्यनाधाकम्भिक एव गृहीतः, स्वार्थमारब्धस्य साध्वर्थ निष्ठां गतस्याप्याधाकर्मिकत्वात् , न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्रासद्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थ स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतः-अनित्यपिण्डोऽनभ्याहृतो वेत्य SAESARSHREST ॥२९३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656