Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 593
________________ 'कतिविहे ण'मित्यादि, मूलगुणपच्चक्खाणे य'त्ति चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः-प्राणातिपातविरमणादयो मूलगुणास्तद्रूपं प्रत्याख्यान-निवृत्तिर्मूलगुणविषयं वा प्रत्याख्यानं-अभ्युपगमो मूलगुणप्रत्याख्यानम् 'उत्तरगुणपञ्चक्खाणे य'त्ति मूलगुणापेक्षयोत्तरभूता गुणा वृक्षस्य शाखा इवोत्तरगुणास्तेषु प्रत्याख्यानमुत्तरगुणप्रत्याख्यानं, 'सवमूलगुणे'त्यादि, ४ सर्वथा मूलगुणप्रत्याख्यानं सर्वमूलगुणप्रत्याख्यानं देशतो मूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं, तत्र सर्वमूलगुणप्रत्याद ख्यानं सर्वविरतानां, देशमूलगुणप्रत्याख्यानं तु देशविरतानाम् ॥ 'अणागय'गाहा, अनागतकरणादनागतं, पर्युषणा दावाचार्यादिवैयावृत्त्यकरणेनान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, आह च-"हो ही पज्जोसवणा मम य तया अंतराइयं होजा । गुरुवेयावच्चेणं १ तवस्सि २ गेलण्णयाए वा ३ ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अणागए काले। एयं पच्चक्खाणं अणागय होइ नायचं ॥२॥" इति, एवमतिक्रान्तकरणादतिक्रान्तं, भावना तु प्राग्वत्, उक्त च-"पंजोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं १ तवस्सि २ गेलण्णयाए वा ॥१॥ सो दाइ तवोकम्म पडिवज्जइ तं अइच्छिए काले। एयं पच्चक्खाणं अतिकंत होइ नायचं ॥२॥"ति, कोटीसहितमिति-मीलितप्रत्याख्यानद्वयकोटि १ भविष्यति पर्युषणा मम च तदाऽन्तरायो भविष्यति । गुरुवैयावृत्येन तपखिवै० ग्लानतया वा ॥ १॥ तदिदानीं तपःकर्म प्रतिपद्ये तदनागते काले । एतत् प्रत्याख्यानं अनागतं भवति ज्ञातव्यं ॥२॥ २ पर्युषणायां तपो य एव न अका कारणजाते । गुरुवैयावृत्येन तपस्विवै० ग्लानतया वा ॥१॥ तदिदानी तपःकर्म प्रतिपद्ये तदतिक्रान्ते काले । एतत् प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656