________________
व्याख्या- |पच्छा सीहं २ तुरियं २ खिप्पामेव वीतीवएज्जा ॥ तमुकायस्स णं भंते ! कति नामधेजा पण्णता?, गोयमा ! ६ शतके प्रज्ञप्तिः
तेरस नामधेजा पण्णत्ता, तंजहा-तमेति वा तमुकाएति वा अंधकारइ वा महांधकारेइ वा लोगंधकारेइ वा उद्देशः५ अभयदेवी
|लोगतमिस्सेइ वा देवंधकारेति वा देवतमिस्सेति वा देवारन्नेति वा देववहेति वा देवफलिहेति वा देवपडि- तमस्कायया वृत्तिःशमा क्खोभेति वा अरुणोदएति वा समुद्दे ॥ तमुकाए णं भंते ! किं पुढवीपरिणाम आउपरिणामे जीवपरिणाम
स्व०सू२४१ ॥२६॥ 18| पोग्गलपरिणामे ?, गोयमा ! नो पुढविपरिणामे आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमु
काए णं भंते ! सवे पाणा भूया जीवा सत्ता पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुवा ?, हंता गोयमा! असतिं अदुवा अणंतखुत्तोणो चेव णं बादरपुढविकाइयत्ताए बादरअगणिकाइयत्ताए वा (सूत्रं २४१)। ___ 'किमिय'मित्यादि, 'तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः स च नियत एवेह स्कन्धः कश्चि|| द्विवक्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यबूविष| यसन्देहादाह-'किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाए ण'मित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किं- * | विधः ? इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत् , तथाऽस्त्येककः पृथवीकायो देशं-पृथवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभास्वरत्वादन्धोपलवत् , नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात् , ततश्च तमस्का
॥२६८॥ | यस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव, 'एगपएसियाए'त्ति एक एव च न द्यादय उत्तराधर्य प्रति प्रदेशो यस्यां | सा तथा तया, समभित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाणयेति, असङ्ख्यातप्रदेशावगाहस्वभावत्वेन जीवानां तस्यां
Jain Educationa
l
For Personal & Private Use Only
Mrowjainelibrary.org