________________
॥ अथ सप्तमशतकम् ॥
व्याख्यातं जीवाद्यर्थप्रतिपादनपरं षष्ठं शतम् , अथ जीवाद्यर्थप्रतिपादनपरमेव सप्तमशतं व्याख्यायते, तत्र चादावेहै वोद्देशकार्थसङ्ग्रहगाथा
आहार १ विरति २ थावर ३ जीवा ४ पक्खी य ५ आउ ६ अणगारे ७ ।
छउमत्थ ८ असंवुड ९ अन्नउत्थि १० दस सत्तमंमि सए ॥१॥ "आहारे'त्यादि, तत्र 'आहार'त्ति आहारकानाहारकवक्तव्यतार्थः प्रथमः १ 'विरइ'त्ति प्रत्याख्यानार्थो द्वितीयः २ Mil'थावर'त्ति वनस्पतिवक्तव्यतार्थस्तृतीयः ३ 'जीव'त्ति संसारिजीवप्रज्ञापनार्थश्चतुर्थः ४ 'पक्खी यत्ति खचरजीवयोनि
वक्तव्यतार्थः पञ्चमः५'आउ'त्ति आयुष्कवक्तव्यतार्थः षष्ठः 'अणगार'त्ति अनगारवक्तव्यतार्थः सप्तमः ७ 'छउमत्थ'त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यतार्थो नवमः ९ 'अन्नउत्थिय'त्ति कालोदायिप्रभृतिपरतीर्थिकवक्तव्यतार्थो दशमः १० इति ॥
तेणं कालेणं तेणं समएणं जाव एवं वदासी-जीवे णं भंते ! के समयमणाहारए भवइ ?, गोयमा ! पढमे है समए सिय आहारए सिय अणाहारए बितिए समए सिय आहारए सिय अणाहारए ततिए समए सिय
आहारए सिय अणाहारए चउत्थे समए नियमा आहारए, एवं दंडओ, जीवा य एगिंदिया य चउत्थे समए
Jain Education International
For Personal & Private Use Only
www.janelibrary.org