Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या- जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात् , एतदेवाह- 'दुच्चयं चयइ'त्ति दुस्त्यजमेतत्, ७ शतके प्रज्ञप्तिः
| त्यागस्य दुष्करत्वात् , एतदेवाह-दुष्करं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवित उद्देशः १ अभयदेवीकर्मणो दीर्घा स्थितिं 'दुच्चयं ति दुष्ट कर्मद्रव्यसञ्चयं 'दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लंभ लभइ'त्ति
| सामायिके या वृत्तिः१ | अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइ'त्ति 'बोधि' सम्यग्दर्शनं 'बुध्यते' अनुभवति, इह च श्रमणोपासकः साधू
क्रियादान|पासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्थ सूत्रार्थस्य घटमानत्वात् , 'तओ पच्छ'त्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् ॥२८९॥
फलंसू२६३
२६४. अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं, यदाह-"अंणुकंपऽकामणिज्जरबालतवे दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निवुया सबकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्संति जिणसगासे ॥१॥" त्ति ॥ अनन्तरमकर्मत्वमु-४
क्तमतोऽकर्मसूत्रम्M अस्थि णं भंते ! अकम्मस्स गती पन्नायति ?, हंता अस्थि ॥ कहनं भंते ! अकम्मस्स गती पन्नायति ,
गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुत्वपओगेणं अकम्मस्स गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए * ॥२८९॥ | पुचप्पओगेणं अकम्मस्स गती पन्नायति ?, से जहानामए-केह पुरिसे मुक्कं तुंबं निच्छिडं निरुवहयंति ||
१ अनुकम्पाकामनिर्जराबालतपोदानविनय ( विभङ्गः ) । २ केचित्तेनैव भवेन सर्वकर्मतो मुक्ता निवृताः केचित्तृतीयभवेन । | जिनसकाशे सेत्स्यन्ति ॥१॥
SHERAॐॐॐॐ
SAH-MARK4%A4%A4%ER
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656