________________
सा एगा निरुवकिस्सलवाणं सतह मवेहि
यसमितिसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेज्जा आवलिया ऊसासो संखेजा आवलिया निस्सासो-हहस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चति ॥१॥ सत्त पाणूणि से थोवे, सत्त थोवाइं से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥२॥ तिन्नि सहस्सा सत्त य सयाई तेवतरिं च ऊसासा । एस मुहुत्तो दिट्ठो सवेहिं अणंतनाणीहिं ॥३॥ एएणं मुहुत्तपमाणणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता पक्खो दो पक्खा मासे दो मासा उऊ तिन्नि उउए अयणे दो अयणे संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससयं दस वाससयाई वाससहस्सं सयं वाससहस्साई वाससयसहस्सं चउरासीति वाससयसहस्साणि से एगे पुवंगे चउरासीती पुवंगसयसहस्साइं से एगे पुत्वे, [[ एवं पूवे ] २ तुडिए २ अडडे २ अववे २ हूहूए २ उप्पले २ पउमे २ नलिणे २ अच्छणिउरे २ अउए २ पउए य २ नउए य २ चूलिया २ सीसपहेलिया २ एताव ताव गणिए एताव ताव गणियस्स विसए, तेण परं ? ओवमिए । से कि तं ओवमिए?, २ दुविहे पण्णत्ते तंजहा पलिओवमे य सागरोवमे य, से किं तंपलिओवमे? से किं तं सागरोवमे ? ॥ सत्येण सुतिक्खणवि छेत्तुं भेत्तुं च जं किर न सका । तं परमाणुं सिद्धा वयंति
आदि पमाणाणं ॥१॥ अणंताणं परमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया६ ति वा सण्हसण्हियाति वा उड्ढरेणूति वा तसरेणूति वा रहरेणूति वा वालग्गेइ वा लिक्खाति वा जूयाति
वा जवमझेति वा अंगुलेति वा, अट्ट उस्सण्हसण्यिाओ सा एगा सहसण्हिया अट्ठ सहसण्हियाओ
Jain Education
For Personal & Private Use Only
amww.jainelibrary.org