________________
व्याख्याप्रज्ञप्तिः 'अभयदेवी या वृत्तिः १
॥ १७७॥
15
गव्यूतत्रिभागापेक्षया
चमरः
| सक्करस णं तं ! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरेशहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे सकस्स देविं ग० २३ दस्स देवरन्नो उद्धं उप्पयणकाले पत्र. ओवयणकाले संखेज्जगुणे ॥ चमरभागद्वय- सवि जहा सकस्स णवरं सव्वत्थोवे न्यूनग०६ ओवयणकाले उप्पयणकाले संखेयो० १ ० २३ यो० २ ज्जगुणे ॥ वज्जस्स पुच्छा, गोयमा ! | सव्वत्थोवे उप्पयणकाले ओवयणकाले विसेसाहिए ॥ एयस्स णं भंते ! वज्जस्स वज्जाहिवइस्स चमरस्स य असुरिंदस्स असुररन्नो ओवयणकालस्स य उपयणकालस्स य कयरे२हिंतो अप्पे वा ४१, गोयमा ! सक्कस्स य उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोन्निवि तुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले वज्जस्स
.
१६
२४ । चमरः अधः
Jain Education International
ऊर्द्ध
तिर्यक्
अधः
०
१२
१०
८
वज्रं
ऊर्द्धतिर्यक् अधः
१८ १२
१०
દ
२४
१२
२४
१८
१२
शक्रः
१६
२४
चमरः
०
शक्रः
वज्रं
०
इंद्र:
वज्रं
चमरः
गम्यगम्यपेक्षया
ऊर्द्ध तिर्यक्
यो० २ यो०ग०२
यो० १ ० २३
ग० २३ ग० ५
इंद्र:
योग २
यो १ ॥
०
ऊर्द्ध
तिर्यक्
वज्रः
यो० १
०३
For Personal & Private Use Only
अधः
यो ० १ ग० २ यो० २
३ शतके
उद्देशः २
शक्रवज्रच
मराणांगति
कालयोर
ल्प. सू१४७
॥ १७७॥
www.jainelibrary.org