Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
10
श्रीमद्भगवतीसूत्रम्
तेयलेस्साए सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंखलिपुत्तस्स सररिगस्स किंांचे आवाहं वा वाबाहं वा छविच्छेयं वा अकरिमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ, २ ममं एवं वयासी- ‘से गयमेयं भगवं, से गयमेयं भगवं ।। तए णं गोसाले मंखलिपुत्ते ममं एवं वयासी-किं णं भंते, एस जूयासेज्जायरए तुन्भे एवं वयासी-से गयमेयं भगवं, से गयमेयं भगवं ?' तए णं अहं गोयमा गोसालं मखलिपुत्तं एवं वयासी- 'तुमं गं गोसाला, वेसियायणं बालतवस्सि पाससि, २त्ता ममं अंतियाओ सणियं
२ पञ्चोसक्कसि, जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि, 10 वसियायणं बालतवस्सि एवं वयासी-'किं भवं मुणी, मुणिए, उदाहु
जूयासेज्जायरए ?' तए णं से वेसियायणे बालतवस्सी तव एयमटुं नो आढाइ, नो परिजाणइ, तुसिणीए संचिट्टइ। तए णं तुमं गोसाला, वेसियायणं बालतवस्सि दोच्चं पि तच्चं पि एवं वयासी-किं भवं
मुणी, मुणिए, जाव सेज्जायरए ? ' तए णं से वेसियायणे बाल15 तवस्सी तुमं दोच्चं पि तचं पि एवं वुत्ते समाणे आसुरुत्ते जाव पच्चो
सक्का, २ त्ता तव वहाए सरीरगंसि तेयलेस्सं निस्सिरइ । तए णं अहं गोसाला तव अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स सीयतेयलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निस्सिरामि, जाव पडिहयं जाणित्ता तव य सरीरगस्स किंचि आवाहं 20वावाबाहं वा छविच्छेयं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ, ममं एवं वयासी-'से गयमेयं भगवं, से गयमेयं भगवं'। तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमढे सोचा निसम्म भीए जाव संजायभए ममं वंदइ नमसइ, २ त्ता एवं वयासी- 'कहं णं भंते, संखित्तविउलतेयलेस्से भवइ १, तए णं अहं गायमा, गोसालं

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90