Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
76
श्रीमद्भगवतीसूत्रम् च कम्मानि तीणि च कम्मानि कम्मे च अढकम्मे च, ट्टि पटिपदा, द्वट्ठन्तरकप्पा, छळभिजातियो, अट्ठ पुरिसभूमियो, एकूनपत्रास आजीवसते, एकूनपास परिव्वाजकसते, एकूनपास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिस रजोधातुयो, सत्त 5 सञिगब्भा, सत्त असजिगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा, उत्तमयोनीनं चुद्दससतसहस्सानि अझानि न सट्ठिसताति, अञानि च छसतानि, पञ्च च कम्मुनो सतानाति पञ्च कम्मानि चाति केवलं तक्कमत्तकेन निरत्थकं दिद्धिं दीपेति । पञ्च च कम्मानि तीण च कम्मानीति
आदिसु पि एसेव नयो । केचि पनाहु-पश्च कम्मानीति पश्चिन्द्रियवसेन 10भणात, तीणी ति तीणि कायकम्मादिवसेनाति । कम्मे च अड्डकम्मे चाति,
एत्थ पनस्स कायकम्मं च वचीकम्मं च कम्मं ति लद्धि, मनोकम्मं उपड़कम्म ति । द्वट्टि पटिपदा ति दासट्रि पटिपदा ति वदति । द्वट्ठन्तरकप्पा ति एक्तस्मिं कप्पे चतुसटि अन्तरकप्पा नाम होन्ति । अयं पन अझे द्वे
अजानन्तो एवमाह । छळभिजातियो ति कण्हाभिजाति नीलाभिजाति 15 लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजाति इति इमा छ
अभिजातियो वदति । तत्थ ओरब्भिका सूकरिका साकुन्तिका मागविका लुद्दा मच्छघातका चोरा चोरघातका बन्धनागारिका ये वा पनञ पि केचि कुरूरकम्मन्ता, अयं कण्हाभिजातीति वदति । भिक्खू नीलाभिजातीति वदति ।
ते किर चतुसु पञ्चयेसु कण्टके (कन्दके) पक्खिपित्वा खादन्ति । भिक्खू च 20 कण्टक (कन्दक ) वुत्तिका ति अयं हिस्स पालि येव । अथवा कण्टकवुत्तिका
एष नाम एके पब्बजिता ति वदति । इमे किर पुरिमेहि दीहि पण्डरतरा। गिही ओदातवसना अचेलकसावका हलिद्दाभिजातीति वदति । अयं अत्तनो पच्चयदायके निगण्ठे हि पि जेटकतरे करोति । आजीविका आजीविनियो अयं

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90