Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 81
________________ 75 द्वितीयं परिशिष्टम् नत्थि पुरिसकारे, नत्थि बलं, नत्थि विरियं, नत्थि पुरिसथामो, नत्थि पुरिसपरक्कमो। सब्बे सत्ता सब्बे पाणा सब्बे भूता सब्बे जीवा अवसा अबला अविरिया नियतिसंगतिभावपरिणता छस्सेवाभिजातिसु सुखदुक्खं पटिसंवेदेन्ति । चुद्दस खो पनिमानि योनिपमुखसतसहस्सानि सर्टिं च सतानि छ च सतानि, पञ्च च कम्मुनो सतानि पश्च 5 तं पि पटिक्खिपति। दुतियवादेन यं परकारं परस्स ओवादानुसासनिं निस्साय ठपेत्वा महासत्तं अवसेसो जनो मनुस्ससोभग्यतं आदि कत्वा याव अरहत्तं पापुणाति, तं परकारं पटिक्खिपति । एवमयं बालो जिनचक्के पहारं देति नाम । नत्थि पुरिसकारे ति येन पुरिसकारेन सत्ता वुत्तप्पकारसंपत्तियो पापुणन्ति तं बलं पटिक्खिपति । नत्थि विरियं ति आदीनि सब्बानि पुरिसकार. 10 वेवचनानेव 'इदं नो विरियेन इदं पुरिसत्थामेन इदं पुरिसपरक्कमेन पवत्तं ति, एवं पवत्तवचनपटिक्खेपकरणवसेन पनेतानि विसु आदियति । सब्बे सत्ता ति ओटुगोणगद्रभादयो अनवसेसे परिगण्हाति । सब्बे पाणा ति एकिन्द्रियो पाणो दिइन्द्रियो पाणो तिआदिवसेन वदात। सब्बे भूता ति अण्डकोसवत्थिकोसेसु भूते संभूते संधाय वदति । सब्बे जीवा ति सालियवगोधूमादयो 15 संधाय वदति। तेसु हि सो विरूहनभावेन जीवसी । अवसा अबला अविरिया ति तेसं अत्तनो वसो वा बलं वा विरियं वा नत्थि । नियतिसंगतिभावपरिणता ति । एत्थ नियती ति नियत्ता, संगती ति छन्नं अभिजातीनं तत्थ तत्थ गमनं, भावो ति सभावो येव । एवं नियतिया च संगतिया च भावेन च परिणता नानप्पकारतं पत्ता। येन हि यथा भवितब्बं 20 सो तथैव भवति, येन न भवितब्बं सो न भवतीति दस्सेति। छस्सेवाभिजातिस ति छसु एव अभिजातिसु ठत्वा सुखं च दुक्खं च पटिसंवेदेन्ति । अचा सुखदुक्खभूमि नीति दस्सेति योनिपमुखसतसहस्सानीति पमुखयोनीनं

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90