Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
द्वितीयं परिशिष्टम्
.77
सत्त मानुसा, सत्त पेसाचा, सत्तं सरा, सत्त पदुवा, सत्त पदुवासतानि, सत्त पपाता सत्त पपातसतानि, सत्त सुपिना सत्त सुपिनसतानि, चुल्लासीति महाकप्पुनो सतसहस्सानि यानि बाले च पण्डिते च संधावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति। तत्थ नत्थि-इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा 5
सुक्काभिजातीति वदति । ते किर पुरिमेहि चतूहि पण्डरतरा । नन्दो वच्छो, किसो संकिच्चो मक्खलिगोसालो परमसुक्काभिजातीति वदति । ते किर सब्बेहिं पि पण्डरतरा। अट्ठ पुरिसभूमियो ति, मन्दभूमि खिड्डाभूमि विमंसनभूमि उजुगत. भूमि सेखभूमि समणभूमि जिनभूमि पन्नभूमीति इमा अट्ठ पुरिसभूमियो ति वदति । तत्थ जातदिवसतो पटाय सत्तदिवसे संबाधठानतो निक्खन्तत्ता सत्ता मन्दा 10 होन्ति मामूहा । अयं मन्दभूमीति वदति । ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा अनुस्सरित्वा हसन्ति । अयं खिड्डाभामि नाम । मातापितुनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खमनं पन वीमंसाभूमि नाम | पदसा गन्तुं समत्थकालो उजुगतभूमि नाम । सिप्पानि सिक्खनकालो सेख-15 भूमि नाभ । घरा निक्खम्म पब्बजनकालो समणभूमि नाम । आचरियं सेवित्वा विजाननकालो जिनभूमि नाम । भिक्खु च पन्नको जिनो न किंचि आहाति एवं अलाभिं समणं पन्नभूमीति वदति । एकूनपञ्ञास आजीवसते ति एकूनपास आजीववुत्तिसतानि । परिबाजकसते ति परिब्बाजकपब्बज्जासतानि । नागावाससते ति नागमण्डलसतानि । वीसे इन्द्रियसते ति वीसं 20 इन्द्रियसतानि । तिंसे निरयसते ति तिंस निरयसतानि । रजोधातुयो ति रजओकिण्णटानानि हत्थपीठपादपीठानि संधाय वदति । सत्त सञ्चिगब्भा ति ओटुगोणगद्रभअजपसुमिगमहिसे संधाय वदति । असन्त्रिगन्भा ति

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90