Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 85
________________ द्वितीयं परिशिष्टम् च संघावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्तीति"। इत्थं खो मे भन्ते मक्खलिगोसालो संदिष्टिकं सामञ्ञफलं पुट्ठो समानो संसारविसुद्धिं व्याकासि॥ हायनवड्डने ति नत्थि हायनवडनानि । न संसारो पण्डितस्स हायति, न बालस्स वडतांति अत्थो।उक्कंसावकंसे ति उक्कंसावकंसानि, हायनवडनानेमेवेतं वेवचनं 5 इदानि तं अत्थं उपमाय साधेन्तो सेय्यथापि नामा ति आदिमाह । तत्थ सुत्तगुळे ति वेठेत्वा कत्तसुत्तगुळं । निब्बेठियमानमेव फलेतीति पब्बते वा वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्पमाणेन निब्बेठियमानमेव गच्छति, सुत्ते खीणे तत्थेव तिटुति न गच्छति । एवमेवं वृत्तकालतो उद्धं न गच्छतीति दस्सेति ॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90