Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
पन्नरसमं सयं
पढमं वप्पं भिदति । ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेति । तर णं ते वणिया हट्टतुट्ट.... पाणियं पिबंति, २ वाहणाई पज्जेंति, २ भायणाई भरेंति, भरेत्ता दोच्चं पि अन्नमन्नं एवं वयासी- ' एवं खलु देवाणुप्पिया, अम्हेहिं इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उद्गरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया, अम्हं इमस्स वम्मीयस्स दोच्चं पि वप्पं मिदित्तए, अवियाई एत्थ ओरालं सुवण्णरयणं आसादस्सामो ' । तए णं ते वणिया अन्नमन्नस्स अंतियं एयमठ्ठे पडिसुर्णेति, २ तस्स वम्मीयस्स दोच्चं पि वप्पं भिड़ंति । ते णं तत्थ अच्छं उच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवण्णरयणं अस्सादोत्ते । तए णं ते 10 वणिया हट्ठतु भायणाई भरेंति, पवहणाई भरेंति २ ता तच्चं पि अन्नमन्नं एवं वयासी - ' एवं खलु देवाणुप्पिया, अम्हे इमस्स वम्मीयस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे आसादिए, दोच्चाए वप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया, अम्हं इमस्स वम्मीयस्स तच्चं पि वप्पं भिंदित्तए । अवि- 15 याई एत्थ ओरलं मणिरयणं अस्सादेस्सामो ' । तए णं ते वणिया अन्नमन्नस्स अंतियं एयमङ्कं पडिसुणेंति, २ तस्स वम्मीयस्स तच्चं पि वप्पं भिदंति । ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्घं महरिहं ओरालं मणिरयणं अस्सादेति । तए णं ते वणिया हस्तुट्ट... भायणाइं भरेंति, २ त्ता चउत्थं पि अन्नमन्नं एवं वयासी - 20 ' एवं खलु देवाणुप्पिया, अम्हे इमस्स पढमाए वप्पाए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पाए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वप्पाए भिन्नाए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया, अम्हं इमस्स वम्मीयस्स चउत्थं पि वप्पं भिदित्तए, अवियाई उत्तमं महग्घं महरिहं ओरालं वइररयणं 25
1
15

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90