Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
पन्नरसमं सयं
.
27
कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, २ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणगं पियमाणे, अभिक्खणं गायमाणे, आभिक्खणं नच्चमाणे, अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे, सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाइं परिसिंचमाणे विहरइ ॥ (सू० ५५३)
२८. 'अज्जो' त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-जावइए णं अज्जो गोसालेणं मंखलिपुत्तेणं मम वहाए सरीरगंसि तेए निसट्टे, से णं अलाहि पज्जत्ते सोलसण्हं जणवयाणं। तं जहा–१ अंगाणं, २ वंगाणं, ३ मगहाणं, ४ मलयाणं, ५ मालवगाणं, ६ अच्छाणं, ७ वच्छाणं, ८ कोच्छाणं, ९ पाढाणं, 10 १० लाढाणं, ११ वज्जाणं, १२ मोलाणं, १३ कासीणं, १४ कोसलाणं, १५ अवाहाणं, १६ संभुत्तराणं घायाए वहाए उच्छादणयाए भासीकरणयाए। जं पि य अज्जो, गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए, मज्जपाणं पियमाणे, अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरइ, तस्स वि य णं15 वज्जस्स पच्छायणट्टयाए इमाइं अट्ठ चरिमाइं पन्नवेइ। तं जहा१ चरिमे पाणे, २ चरिमे गेये, ३ चरिमे नट्टे, ४ चरिमे अंजलिकम्मे, ५चरिमे पोक्खलसंवट्टए महामेहे, ६ चरिमे सेयणए गंधहत्थी,७ चरिमे महासिलाकंटए संगामे, ८अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थंकराणं चरिमे तित्थंकरे सिज्झिस्सं जाव अंतं करिस्सं ति। जं 20 पिय अज्जो, गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचाणउदएणं गायाई परिसिंचमाणे विहरइ, तस्स वि य णं वज्जस्स पच्छायणट्ठयाए इमाई चत्तारि पाणगाइं चत्तारि अपाणगाई पन्नवेह ॥
२९. से किं तं पाणए ? पाणए चउन्विहे पण्णत्ते। तं जहा१ गोपुटुए, २ हत्थमद्दियए, ३ आयवतत्तए, ४ सिलापन्भट्ठए, से तं 25

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90