Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
67
पञ्चदशं गोशालकाख्यं शतकम् 'विच्छिदेहिइ ' त्ति विशेषेण विविधतया वा छेत्स्यति, 'भिंदिहिइ ' त्ति स्फोटयिष्यति पात्रापेक्षमेतत्, ‘अवहरिहिइ 'त्ति अपहरिष्यात-उद्दालयिष्यति, 'निनगरे करेहिइ' त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, ‘रज्जस्सव' त्ति राज्यस्य वा, राज्यं च राजादिपदार्थसमुदायः, आह च- “ स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्ग बलं सुहृत्। सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥१॥"5 राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र - जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया! एयस्स अट्ठस्स अकरणयाए ' त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते - अकरणतया - करणनिषेधरूपतया। 'विमलस्स' त्ति विमलजिनः किलोत्सपिण्यामेकविंशतितमः ‘समवाये' दृश्यते, स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरापेम-10 कोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यतीति दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सपियां भविष्यति तस्यापि 'विमल' इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, 'पउप्पए ' त्ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वण्णओ' त्ति यथा धर्मघोषस्य- एकादशशतैकादशोद्देशका-15 भिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च ‘जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति, 'रहचरियं ' ति रथचर्चा, ‘नोल्लावेहिइ ' त्ति नोदयिष्यति -प्रेरयिष्यति, सहितमित्यादय एकार्थाः । (सू. ५५७ - ५५९)
सू. ५६० गोशालकस्य संसारे भ्रमणम् । 'सत्थवज्झे' त्ति शस्त्रवध्यः सन्, 'दाहवक्कंतीए 'त्ति दाहोत्पत्त्या कालं 20 कृत्वोत योगः, दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, यदाह“ अस्सण्णी खलु पढमं दोच्चं च सिरीसिवा तइय पक्खी। सीहा जात

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90