Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
पञ्चदशं गोशालकाख्यं शतकम्
69
,
प्रभृतीनां, ‘तृणानां' दर्भकुशादीनां, 'वलयानां' तालतमालादीनां, 'हरितानाम् ’ अध्यारोहक तन्दुलीयकादीनाम्, 'औषधीनां ' शालिगोधूमप्रभृतीनां, ' जलरुहाणां कुमुदादीनां, 'कुहणाणं ति कुहुणानाम्, आउकायप्रभूतिभूमी' स्फोटानाम्, ‘ उस्सन्नं च णं ' ति बाहुल्येन पुनः, 'पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्यं - 'पडीणवायाणं दाहिणवायाण' मित्यादि, 'सुद्धवायाणं ' ति मन्दस्तिमितवायूनाम् 'इंगालाणं' इह यावत्करणादेव दृश्यं - ' जालाणं मुम्मुराणं अच्चीण' मित्यादि, तत्र च ' ज्वालानाम् ' अनलसम्बद्धस्वरूपाणां, 'मुर्मुराणां' फुम्फुकादौ मसृणानिरूपाणाम्, 'अर्चिषाम्' अनलाप्रतिबद्धज्वालानामिति । 'ओसाणं' ति रात्रिजलानाम्, इह यावत्करणादिदं दृश्यं - 'हिमाणं महियाणं ' ति, 'खाओदयाणं ' ति खातायां - भूमौ 10 यान्युदकानि तानि खातोदकानि, 'पुढवीणं' ति मृत्तिकानां, 'सक्कराणं ' ति शर्करिकाणां, यावत्करणादिदं दृश्यं - 'वालुयाणं उवलाणं' ति, ' सूरकंताणं ' ति मणिविशेषाणां, ' बाहिं खरित्ताए ' त्ति नगरबहिर्वर्तिवेश्यात्वेन, प्रान्तजवेश्यात्येनेत्यन्ये, 'अंतोख रियत्ताए ' त्ति नगराभ्यन्तरवैश्यात्वेन, विशिष्टवेश्यात्थेनेत्यन्ये । (सू. ५६० )
15
सू. ५६१ दारिकासम्यक्त्वचरणयुता भवा दृढप्रतिज्ञभवश्च ।
पडिरूवएणं सुक्केणं ' ति ' प्रतिरूपकेन ' उचितेन शुल्केन - दानेन, 'भंडकरंडगसमाणे ' त्ति आभरणभाजनतुल्या आदेयेत्यर्थः, ' तेल्लकेला इव सुसंगोविय' त्ति तैलकेला इव तैलाश्रयो भाजन विशेषः सौराष्ट्रप्रसिद्धः, सा च सुष्ठु संगोपनीया भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेल - 20 पेडा इव सुसंपरिगहिय ' त्ति चेलपेडावत् - वस्त्रमञ्जूषेव सुष्ठु संपरिवृत्ता ( गृहीता ) – निरुपद्रवे स्थाने निवेशिता । ' दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिइ ' त्ति विराधितश्रामण्यत्वादन्यथाऽनगाराणां
6

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90