Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
पञ्चदशं गोशालकाख्यं शतकम् वाच्यः स च 'चिराईए ' इत्यादि ‘जाव पुढविसिलापट्टओ' त्ति पृथिवीशिलापट्टकवर्णकं यावत्, स च- 'तस्स णं असोगवरपायवस्स हेट्ठा ईसिंखंधीसमल्लीणे' इत्यादि, 'मालुयाकच्छए ' त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत् कक्षं-गहनं तत्तथा । 'विउले ' त्ति शरीरव्यापकत्वात् , 'रोगायंके' त्ति रोगः-पीडाकारी स चासावातश्च-व्याधिरिति 5 रोगातङ्कः, ‘उज्जले 'त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशेनाप्यकलङ्कितः, यावत्करणादिदं दृश्यं-'तिउले' बीन् -- मनोवाक्कायलक्षणानांस्तुलयतिजयतोति वितुलः, 'पगाढे' प्रकर्षवान्, 'ककसे ' कर्कशद्रव्यमिवानिष्ट इत्यर्थः, 'कडुए' तथैव, ‘चंडे' रौद्रः, 'तिव्वे' सामान्यस्य झगितिमरणहेतुः, 'दुक्खे' त्ति दुःखो दुःखहेतुत्वात्, 'दुग्गे' त्ति क्वचित् तत्र च दुर्गमिवान-10 भिवनीयत्वात्, किमुक्तं भवति ?- 'दुरहियासे' त्ति दुरधिसह्यः--सोढुमशक्य इत्यर्थः, 'दाहवकंतीए ' त्ति दाहो व्युत्क्रान्तः - उत्पन्नो यस्य सः, स्वार्थिककपत्यये दाहव्युत्क्रान्तिकः, 'अवियाई ति अपिचेत्यभ्युच्चये, 'आई' ति वाक्यालङ्कारे, 'लोहियवच्चाई पि' त्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्त-15 वेदनोत्पादके रोगे सति भवन्ति, 'चाउव्वणं' ति चातुर्वर्ण्य - ब्राह्मणादिलोकः, 'झाणंतरियाए 'त्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां, 'मणोमाणसिएणं' ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन, 'दुवे कवोया' इत्यादेः श्रूयमाणमेवार्थ केचिन्मन्यन्ते, अन्ये त्वाहुः-कपोतकः - पक्षिविशेष-20 स्तद्वद् ये फले वर्णसाधर्म्यात् ते कपोते-कूष्माण्डे, ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधादेव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते, 'तेहिं नो अट्ठो ' त्ति बहुपापत्वात्, ‘पारियासिए' त्ति परिवासितं

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90