Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
66
श्रीमद्भगवतीसूत्रम् ह्यस्तनमित्यर्थः, 'मज्जारकडए ' इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहुः - मार्जारो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मार्जारकृतम्, अपरे त्वाहुः - मार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह-'कुर्कुटकमांसकं' बीजपूरक 5 कटाहम्, ' आहराहि' त्ति निरवद्यत्वादिति । 'पत्तगं मोएइ ' त्ति पात्रकंपिठरकविशेषं मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः, 'जहा विजयस्स' त्ति यथा इहैव - इह शते विजयस्य वसुधारायुक्तं एवं तस्या अपि वाच्यमित्यर्थः, 'बिलमिवे' त्यादि 'बिले इव' रन्ध्रे इव ‘पन्नगभूतन ' सर्पकल्पेन, ' आत्मना' करणभूतेन, 'तं' सिंहानगारोपनीतमाहारं 10 शरीरकोष्ठके प्रक्षिपतीति, 'हटे' त्ति — हृष्टः निर्व्याधिः, 'अरोगे' त्ति निष्पीडः, 'तुझे हटे जाए'त्ति 'तुष्ट: ' तोषवान्, 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह—'समणे' इत्यादि, 'हटे 'त्ति नीरोगो जात इति। 'भारग्गसो य' त्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोदहनीयो विंशतिपलशतप्रमाणो
वेति, 'कुंभग्गसो य'त्ति कुम्भो-जघन्य आढकानां षष्टया, मध्यमस्त्वशीत्या, 15 उत्कृष्टः पुनः शतेनेति, ‘पउमवासे य रयणवासे य वासे वासिहिइ'
त्ति वर्षः । वृष्टिवर्षिष्यति, किंविधः ? इत्याह - 'पद्मवर्षः । पद्मवर्षरूपः, एवं रत्नवर्ष इति, ‘सेए ' त्ति श्वेतः, कथंभूतः ? – 'संखदलविमलसन्निगासे' त्ति शङ्खस्य यद्दलं - खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशः - सदृशः यः स
तथा, प्राकृतत्वाच्चैवं समासः, 'आउसिहिइ' त्ति आक्रोशान् दास्यति, 20'निच्छोडेहिइ ' त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तां
स्ततो वियोजयिष्यति, 'निन्भत्थेहिइ' ति आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति, ‘पमारेहिइ ' त्ति प्रमारं- मरणक्रियापारम्भं करिष्यति प्रमारयिष्यति, 'उद्दवहिइ' त्ति अपद्रावयिष्याति, अथवा पमारिहिइ ' त्ति मारयिष्यति, 'उद्दवेहिइ ' त्ति उपद्रवान् करिष्यति, 'आच्छिंदिहिइ 'त्ति ईषत् छेत्स्यति,

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90