Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
40
श्रीमद्भगवतीसूत्रम् ४४. तए णं से विमलवाहणे राया तेहिं बहूहिं राईसर जाव सत्थवाहप्पभिईहिं एयमटुं विन्नत्ते समाणे 'नो धम्मो ' त्ति'नो तवो' ति मिच्छाविणएणं एयमटुं पडिसुणेहिइ। तस्स णं सयदुवारस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं सुभूमि5भागे नामं उज्जाणे भविस्सइ सव्वोउय० वण्णओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नामं अणगारे जाइसंपन्ने जहा धम्मघोसस्स वण्णओ जाव संखित्तविउलतेयलेस्से, तिन्नाणोवगए, सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं
अणिक्खित्तेणं जाव आयावेमाणे विहरिस्सइ ॥ 10 ४५. तए णं से विमलवाहणे राया अन्नया कयाइ रहचरियं काउं निज्जाहिइ । तए णं से विमलवाहणे राया सुभूमिभागस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिइ, २ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं
अणगारं रहसिरेणं नोल्लावेहिइ। तए णं से सुमंगले अणगारे विमल1 वाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं २ उ?हिइ, २ त्ता
दोच्चं पि उड़े बाहाओ पगिज्झिय २ जाव आयावेमाणे विहरिस्सइ। तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पि रहसिरेणं नोल्लावहिइ । तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोच्च पि रहसिरेणं नोल्लाविए समाणे सणियं २ उट्ठहिइ, २ ओहिं पउंजे20 हिइ २ विमलवाहणस्स रणो तीयद्धं ओहिणा आभोएहिइ, २ विमलवाहणं रायं एवं वइहिइ- 'नो खलु तुमं विमलवाहणे राया, नो खलु तुमं देवसेणे राया, नोखलु तुमं महापउमेराया। तुम णं इओतच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे
चेव कालगए। तं जइ ते तदा सव्वाणुभूइणा अणगारेणं पभुणा वि 25 होऊणं सम्म सहियं खामियं तिइक्खियं आहियासियं, जइ ते तदा

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90