Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
60
श्रीमद्भगवतीसूत्रम्
- अव्युत्पन्नमतिरित्यर्थः । ' एणेज्जस्से ' त्यादि, इहैणकादयः पञ्च नामतोऽ भिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति । 'अलं थिरं ' ति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात्, 'धुवं' ति ध्रुवं तद्गुणानां ध्रुवत्वात्, अत एव ' धारणिज्जं ' ति धारयितुं योग्यम्, एतदेव भावयितुमाह – 'सीए' 5 इत्यादि, एवंभूतं च तत् कुतः ? इत्याह- ' थिरसंघयणं' ति अविघटमानसंहननमित्यर्थः, 'इतिकडु' त्ति ' इतिकृत्वा ' इतिहेतोस्तदनुप्रविशामीति ।
(सू. ५५० )
10
सू. ५५१ - ५६ स्तेनदृष्टान्तः । आक्रोशः । तेजोलेश्यामोचनम् । गोशाल तेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च । सम्यक्त्वोत्पादः । तदुपासककृतं नीहरणम् ।
15
' गड्डुं व' त्ति गर्तः श्वभ्रं, ' दारं ' ति शृगालादिकृतभूविवर विशेषं, 'दुग्गं ति दुःखगम्यं वनगहनादि, ' निन्नं ' ति निम्नं शुष्कसरःप्रभृति, ' पव्वयं व " त्ति प्रतीतं, 'विसमं' ति गर्तपाषाणादिव्याकुलम्, 'एगेण महं' ति एकेन महता 'तणसूण व ' त्ति ' तृणसूकेन' तृणायेण, 'अणावरिए 'त्ति अनावृतोऽ सावावरणस्याल्पत्वात्, 'उवलभसि' त्ति उपलम्भयसि दर्शयसीत्यर्थः, 'तं मा एवं गोसाल ' त्ति इह कुर्विति शेष:, ' नारिहास गोसाल ' त्ति इह चैवं कर्तुमिति शेष:, ' सच्चेव ते सा छाय' त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । ' उच्चावयाहिं ' ति असमञ्जसाभिः, 'आउसणाहिं ' ति मृतोऽसि त्वमित्यादिभिर्वचनैः, 'आक्रोशयति ' शपति, 'उद्धंसणाहिं ' ति 20 दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः, 'उद्धंसेइ' त्ति कुलाद्यभिमानादुधः पातयतीव, 'निब्भंछणाहिं ' ति न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः, ' निब्र्भच्छेइ ' त्ति नितरां दुष्टमभिधत्ते, 'निच्छोडणाहिँ ' ति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः, 'निच्छोडेइ' त्ति प्राप्तमर्थं

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90