Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
54
श्रीमद्भगवतीसूत्रम् - ऊर्ध्वगतं स्वरूपं अथ निर्यगाह- 'तिरियं सुसंपग्गहियाओ' त्ति 'सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह-'अहे पन्नगद्धरूवाओ'त्ति सर्पार्द्धरूपाणि यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊर्वीकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि 5 तथा, पन्नगार्द्धरूपाणि चर्वणादिनाऽपि भवन्तीत्याह-पन्नगद्धसंठाणसंठियाओ'त्ति भावितमेव। 'ओरालं उदगरयणं आसाइस्सामो'त्ति अस्यायमभिप्रायः-एवंविधभूमिगर्ने किलोदकं भवति वल्मीके चावश्यंभाविनो गर्ताः, अतः शिखरभेदे गतः प्रकटो भविष्यति तत्र च जलं भविष्यतीति, 'अच्छं' ति निर्मलं, 'पत्थं' ति पथ्यं-रोगोपशमहेतुः, 'जच्चं'ति जात्यं संस्काररहितं, 10 'तणुयं' ति तनुकं सुजरमित्यर्थः, 'फालियवण्णाभं' ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालंति प्रधानम्, 'उदगरयणं' ति उदकमेव रत्नमुदकरत्नं उदकजातौ तस्योत्कृष्टत्वात्, 'वाहणाई पज्जति' त्ति बलीव दिवाहनानि पाययन्ति, · अच्छं' ति निर्मलं,
'जच्चं' ति अकृत्रिमं, 'तावणिज्जं' ति तापनीयं तापसहं, 'महत्थं ति 15 महाप्रयोजनं, 'महरचं' ति महामूल्यं, 'महरिहं ' ति महतां योग्य, 'विमलं'
ति विगतागन्तुकमलं, 'निम्मलं' ति स्वाभाविकमलरहितं, 'नित्तलं ' ति निस्तलमतिवृत्तमित्यर्थः, 'निक्कलं' ति निष्कलं त्रासादिरत्नदोषरहितं, 'वहररयणं' ति वज्राभिधानरत्न, हियकामए' त्ति इह हितं-अपायाभावः, 'सुहकामए' त्ति सुखं-आनन्दरूपं, 'पत्थकामए ' त्ति पथ्यमिव पथ्यं-आनन्दकारणं वस्तु, 'आणुकंपिए' त्ति अनुकम्पया चरतीत्यानुकम्पिकः, 'निस्सेयसिए' त्ति (निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृतवाणिजस्योक्तैरेव गुणैः
कैश्चिद्युगपद्योगमाह - 'हिए' त्यादि, 'तं होउ अलाहि पज्जत्तं णे' त्ति, तत्- तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः, 'णे' त्ति नः-अस्माकं, 'सउवसग्गा

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90