Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 40
________________ 34 श्रीमद्भगवतसूित्रम् मालुयाकच्छए तणेव उवागच्छइ, २त्ता मालुयाकच्छगं अंतो अणुपविसइ, २ महया २ सद्देणं कुहुकुहुस्स परुन्ने। 'अज्जो' त्ति समणे भगवं महावीरे समणे निग्गंथे आमंतइ, २ एवं वयासी'एवं खलु अज्जो, ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए, 5 तं चेव सव्वं भाणियव्वं जाव परुन्ने। तं गच्छह णं अज्जो, तुन्भे सीह अणगारं सद्दह ।। तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदति नमसति, २ समणस्स भगवओ महावीरस्स अंतियाओसाण(ल)कोट्टयाओ चेइयाओ पडिनिक्खमंति, २ जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव 10 उवागच्छंति, २ सीहं अणगारं एवं वयासी-'सीहा, धम्मायरिया सद्दावेति ।। तए णं से सीहे अणगारे समणेहिं निग्गंथोहिं साद्धं मालुयाकच्छगाओ पडिनिवखमइ, २ जेणेव साण(ल)कोट्ठए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीर तिक्खुत्तो आ यहिणपयाहिणं जाव पज्जुवासइ। 'सहिा' इ समणे 15 भगवं महावीरे सहिं अणगारं एवं वयासी- ‘से नूणं ते सीहा, झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने। से नूणं ते सीहा, अढे सम??" 'हंता अत्थि ।।' तं नो खलु अहं सीहा, गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं अन्नाइट्टे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं ; अहं णं अन्नाई सोलस वासाई जिणे 20 सुहत्थी विहरिस्सामि । तं गच्छह णं तुमं सहिा, मेंढियगामं नयर, रेवईए गाहावइणीए गिहे। तत्थ णं रेवईए गाहावइणीए ममं अट्टाए दुवे कवोयसरीरा उवक्खडिया, तोहं नो अट्ठो। अत्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए, तमाहराहि, एएणं अट्ठो। तए णं से सीहे अणगारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ट ... जाव हियए समणं भगवं महावीरं वदइ नमसइ,

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90