Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities
View full book text
________________
श्रीमद्भगवतीसूत्रम् वुसा समाणा समणं भगवं महावीरं वदति नमसंति, २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति, २त्ता गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोपंत, २ धम्मियाए पडिसारणाए पडिसारेंति, २ धम्मिएणं पडोयारेणं पडोयारेति, २ अट्रेहि य हेऊहि य कारणेहि य 5 जाव वागरणं करेंति॥
२६. तए णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणे जाव निप्पट्टपसिणवागरणे कीरमाणे आसुरुत्ते जाव मिसिमिसेमाणे नो संचाएइ समणाणं निग्गंथाणं
सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए, छविच्छेदं वा 10 करेत्तए। तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहिं
निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएज्जमाणं, धम्मियाए पडिसारणाएपडिसारिज्जमाणं, धम्मिएणं पडोयारेणं पडोयारेज्जमाणं, अटेहि य हेऊहि य जाव कीरमाणं, आसुरुत्तं जाव मिसिमिसेमाणं,
समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेद 15 वा अकरेमाणं पासंति, २ गोसालस्स मंखलिपुत्तस्स अंतियाओ
आयाए अवक्कमंति, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं कति, २ वंदति नमसांत,२समणं भगवं महावीरं उवसंपज्जित्ताणं विहरति । अत्थेगइया
आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपज्जित्ताणं विहरांत॥ 20 २७. तए णं से गोसाले मंखलिपुत्ते जस्सट्टाए हव्वमागए तमढें
असाहेमाणे, रुंदाई पलोएमाणे, दीहुण्हाई नीससमाणे, दाढियाए लोमाए हुँचमाणे, अवटुं कंडूयमाणे, पुलिं पप्फोडेमाणे, हत्थे विणि णमाणे, दोहि वि पाएहिं भूमि कोट्टेमाणे, 'हा हा अहो हओऽह
मास्स' त्ति कटु समणस्स भगवओ महावीरस्स अंतियाओ कोट्ठयाओ 25 चेइयाओ पडिनिक्खमइ, २ जेणेव सावत्थी नयरी, जेणेव हालाहलाए

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90