Book Title: Bhagwati Sutram
Author(s): N V Vaidya
Publisher: Godiji Jain Temple and Charities

View full book text
Previous | Next

Page 15
________________ पन्नरसमं सयं पइट्टिए । ते य सत्त तिलपुप्फीवा उदाइत्ता २ तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पञ्चायाया ॥ (सू० ५४२) ११. तए णं अहं गोयमा, गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुम्मगामे नयरे तेणेव उवागच्छामि। तए णं तस्स कुम्मगामस्स नयरस्स बहिया वेसियायणे नामं बालतवस्सी छटुंछट्टेणं आणक्खित्तेणं तवोकम्मेणं उर्दू बाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ। आइञ्चतेयतवियाओ य से छप्पदीओ सन्चओ समंता अभिनिस्सवति, पाणभूयजीवसत्तदयट्टयाए च णं पडियाआ २ तत्थेव भुज्जो २ पच्चोरुभेइ। तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि पासइ, २ त्ता ममं अंतियाओ सणियं २10 पच्चोसक्का, २त्ता जेणेव वसियायणे बालतवस्सी तेणेव उवागच्छइ, २ वेसियायणं बालतवस्सि एवं वयासी-'किं भवं मुणी, मुणिए, उदाहु जूयासेज्जायरए ?' तएणं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमटुं नो आढाइ, नो परियाणइ, तुसिणीए संचिइ । तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि दोच्चं पि15 तच्चं पि एवं वयासी-'किं भवं मुगी, मुणिए, जाव सेज्जायरए । तए णं से वेसियायणे बालतवस्सी गोसालेणं मखलिपुत्तेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुहइ, २ तेयासमुग्घाएणं समोहन्नइ, २ सत्तट्टपयाई पच्चोसक्का, २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ। 20 तए णं अहं गोयमा, गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स सा उसिणा तेयलेस्सा पडिहया। तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए 25

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90