________________
भगवतीने कतरेभ्यो यावत्-अल्पा वा, बहुका बा, तुल्या वा, विशेषधिकाया, एतेषु पञ्च. विकल्पविकल्पितेषु नारकेषु मध्ये केप केभ्योऽल्पत्वादिकमिति अल्पबहुवविषयक प्रश्नः । भगवानाह--'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सवत्यो बा नेरइया छकसमज्जिया' सर्वस्तोकाः अरया इत्यर्थः। नरयिकाः पटकसम. जिताः, षट्कसमर्जिताः प्रथम विकल्लविकल्पिता नारक जीवाः सर्वापेक्षया अल्पा: न्यूनाः, तदपेक्षया 'नो ठकसमंज्जिया संखेज्जगुणा' नो पदकसमजिताः संख्यातगुणाः अधिकार, प्रथमापेक्षया द्वितीयाः संख्यातगुणा अधिका भवन्तीत्यर्थः । 'छक्केण नो छक्केण य समज्जिया संखेनगुणा' द्वितीयाऽपेक्षया पटकेन नो षट्केन च समजिताः संख्यांतगुणाऽधिका भवन्तीति भावः। 'छक्के हिय समज्जिया असंगेज्जगुणा' षटकेश्व समर्जिताः पूर्णपेक्षया असंख्येयगुणा अधिका भवन्तीति । तदपेक्षयाऽपि 'छक्के हिय नो छक्केण य समज्जिया संखेजगुणा' षटकैश्च नो पटकेन च समर्जिताः पूर्वापेक्षया संख्येयगुणा अधिका भवन्ति, तथाष विषयक प्रश्न है इसके उत्तर में प्रभु कहते हैं- गोयमा ! सम्वत्योवा • नेरच्या छक्कलमज्जिया' हे गौतम! सब से कम षट्कसमर्जित नैरथिक : हैं। इनकी अपेक्षा 'नो छक्कसमज्जिया संखेज्जगुणा' जो नो पटक समर्जित नैरपिके हैं वे संख्यातशुणित अधिक हैं । अर्थात् प्रथम की अपेक्षा द्वितीय संख्यातगुण अधिक हैं। 'छक्केण च नो छक्केणय सम. ज्जिया संखेज्जगुणा' द्वितीय की अपेक्षा एक षट्क से और एक नो ..षट्क से समर्जित नैरयिक संख्यातगुण अधिक हैं। 'छक्केहि य समज्जिया असंखेज्जगुणा' अनेक षट्कों से समर्जित नैरयिक पूर्व की अपेक्षा असंख्यातगुणें अधिक हैं । 'छक्केहि य नो छक्केण य समजिजया संखेज्जगुणा' तथा-अनेक षट्कों से समर्जित एवं एक नोषट्क છે કે જેનાથી અધિક છે? કોણ કેની બરાબર છે કેણ કેનાથી વિશેષાધિક છે? એ રીતે આ અલ્પપણું અને બહુપણુ વિશે પ્રશ્ન છે. આ પ્રશ્નના उत्तरमा अमु ४ -'गोयमा! सम्वत्थोवा नेरझ्या छक्कसमज्जिया' 3 ગૌતમ ! નારકીય છે સૌથી કમ ટુક સમજીત છે. તેમની અપેક્ષાએ એ 'नो छक्कप्तमज्जिया संखेज्जगुणा' ने पद सभ२ नार। छ, तर સંખ્યાતગણ અધિક છે. અર્થાત પહેલાની અપેક્ષાએ બીજા સંખ્યાતગણું भघि छ. 'छक्केहि य समज्जिया असंखेज्जगुणा' भने पाथी -समत नारसीया रसानी अपेक्षा असभ्यातगए। अधिः छ. 'छक्केहि य नो छक्केण य समज्जिया संखेज्जगुणा' भने थी सभळत भने ।