Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 639
________________ प्रमेयचन्द्रिका टीका श०२४ उ.३ सू०१ नागकुमारदेवस्योत्पादादिकम् ६१३ कालस्थितिकेयूसन्न एव वक्तव्यता, नवरं नागकुमारस्थिति संवेधं च जानीयात् २। स एवोत्कृष्ट कालस्थितिकेयूत्पन्नः तस्याऽपि एषैव वक्तव्यता । नवर स्थिति जघन्येन देशोने द्वे पल्योपमे, उत्कर्षेण त्रीणि पल्योपमानि शेष तदेव यावद् 'भवादेशइति । कालादेशेन जघन्येन देशोनानि चत्वारि पल्योपमानि उत्कर्षेण देशो. नानि पञ्चपल्योपमानि एतावन्तं कालं यावत्कुर्यात् ३ । स एवात्माना जघन्यकाल. स्थितिको जाता, तस्यापि त्रिष्वपि गमकेषु यथैव असुरकुमारेषु उत्पद्यमानस्य जघ ; न्यकालस्थितिकस्य तथैव निरवशेषम् ६ । स एव आत्मनोत्कर्ष कालस्थितिको जाता, तस्यापि तथैव त्रयो गमकाः यथा असुरकुमारेपूत्पद्यमानस्य, नवरं नागकुमारस्थिति संवेधं च जानीयात् शेष तदेव ७-८-९। यदि संख्येयवर्षायुष्कसंक्षिपञ्चन्द्रिय-यावत् किं पर्याप्तसंख्येयवर्षायुष्क० अपर्याप्तसंख्येयवर्षायुष्क० गौतम ! पर्याप्तसंख्येयवर्षायुष्क० नो अपर्याप्तसंख्येयवर्षायुष्कसंज्ञिः । पर्याप्तसंख्येयवर्षायुष्कसं ज्ञपञ्चेन्द्रियतिर्यग्योनिकः खलु भदन्त ! यो भव्यो नागकुमारे.. पूत्पत्तुम् स खलु मदन्त ! कियत्कालस्थितिके पूत्पधेत गौतम ! जघन्येन दशवर्षसह स्राणि उत्कृष्टतो देशोने द्वे पल्योपमे। एवं यथैव असुरकुमारेषूत्पद्यमानस्य वक्तव्यता तथैवेहापि गमकेषु नवम् नवरं नागकुमास्थिति संवेधं च . जानीयात् शेषं तदेव ९। यदि मनुष्येभ्य उत्पधन्ते कि संज्ञिमनुष्येभ्य उत्पधन्ते असंज्ञिमनुष्येभ्यो वोत्पधन्ते ? गौतम ! संज्ञिमनुष्येभ्य उत्पयन्ते . नो.. असंज्ञिमनुष्येभ्य उत्पद्यन्ते यथाऽसुरकुमारेपूत्पद्यमानस्य यावत् । . असंख्येयवर्षांयुष्कसंज्ञिमनुष्यः खल्लु भदन्त ! यो भव्यो नागकुमारेपू स्पत्तुम् स खलु भदन्त ! कियत्कालस्थितिके पूत्पद्यते गौतम ! जघन्येन दशवर्ष . सहस्र० उत्कर्षेण देशोन द्विपल्योपमः। एवं यथैवासंख्येयवर्षायुष्काणां तिर्यग्यो. निकानाम् नागकुमारेषु आयास्त्रयोगया स्तथैव एतस्यापि । नवरं प्रथमद्वितीययो गेमयोः शरीरावगाहना जघन्येन सातिरेकाणि पश्च धनुशतानि उत्कर्षेण श्रीणि गव्यूतानि, तृतीयगमे अवगाहना जघन्येन देशोने द्वे गव्युत्ते, उत्कर्षेण त्रीणि गव्यूतानि, शेषं तदेव ३ । स एवात्मना जघन्यकालस्थितिको जातः, तस्यत्रिज्वपि गमकेषु यथा तस्यैव असुरकुमारेषत्पद्यमानस्य तथैव निरवशेषम् ६ । स एव आत्मनोत्कर्षकालस्थितिको जाता, तस्य निष्वपि गमकेषु यथा तस्यैव उत्कर्षकालस्थितिकरूप असुरकुधारेपूत्पधमानल्य, नार नागकुमारस्थिति संवेधं च जानीयात् शेष तदेव ।९। यदि संख्येयवांयुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते कि पर्याप्त संख्येवर्षायुष्ष संज्ञिमनुष्येभ्योऽपर्याप्तसंख्येयरर्पायुष्यसज्ञिमनुष्येभ्यो वा उत्पद्यन्ते ? गौतम ! पर्याप्तसंख्येयवर्षायुष्कसजिमनुष्येभ्य उत्पद्यन्ते नो अपर्यावसंख्येयवर्षीयुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते । पर्याप्तसंख्येयवर्पायुष्कसंज्ञिमनुष्यः

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683