Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवस्त्रे गमएस जहा तस्स चेव उक्कोसकालदिइयस्स असुरकुमारेसु *उववजमाणस्स, नवरं नागकुमारट्रिइं संवेहं च जाणेज्जा, सेसं तिंचेव ९। जइ संखेजवासाउयसन्निमणुस्स० किं पज्जत्तसंखेज०
अपजत्तसंखेज०? गोयमा! पजत्तसंखेज० णो अपजत्तसंखेन। "पजत्तसंखेज्जवासाउय सन्निमणुस्से णं भंते! जे भविए नाग
कुमारेसु उववजित्तए, से णं भंते ! केवइयकालटिइएसु उव- वज्जेज्जा? गोयमा! जहन्नेणं दसवाससहस्सटिइएसु उक्को
सेणं देसूणं दो पलिओवमटिइएसु उववज्जंति एवं जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेव लद्धी निरवसेसा नवसु गमएसु
नवरं नागकुमारट्रिइं संवेहं च जाणेज्जा।सेवंभंते! सेवं भंते!त्तिा। ..... चउवीसइमे सए तइओ उद्देसो समत्तो ॥२४-३॥
. छाया-राजगृहे यावदेवमवादीत् नागकुमाराः खल भदन्त ! कुत उत्पद्यन्ते "किं नैरयिकेभ्य उत्पद्यन्ते, तिर्यग्योनिकेभ्य उत्पद्यन्ते मनुष्येभ्य उत्पद्यन्ते देवेभ्यो वा उत्पद्यन्ते ? गौतम । नो नैरयिकेभ्य उत्पयन्ते तिर्यग्योनिकेभ्य उत्पद्यन्ते, मनुष्येभ्य उत्पधन्ते नो देवेभ्य उत्पधन्ते । यदि तिर्यग्योनिकेभ्य उत्पद्यन्ते एवं 'यथा अमुरकुमाराणां वक्तव्यता तथा एतेषामपि यावत् असंज्ञीति। यदि संज्ञिपञ्चेन्द्रियतिर्यग्योनिकेभ्य उत्पधन्ते किं संख्येयवर्षायुष्कसंज्ञिपञ्चन्द्रियतिर्यग्योनिकेभ्य . उत्पद्यन्ते असंख्येयवर्षायुष्कसंज्ञिपश्चन्द्रियतिर्यग्योनिकेभ्य उत्पचन्ते ? गौतम ! । संख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतियग्योनिदेभ्य उत्पद्यन्ते, असंख्येयवर्षायुष्क
संज्ञिपश्चेन्द्रियतिर्यग्योनिकेभ्य उत्पद्यन्ते। असंख्येयवर्षायुष्कसज्ञिपञ्चेन्द्रियतिर्य- ज्योनिकः खलु भदन्त ! यो भव्यो नागकुमारेपृल्पत्तुम् स खलु भदन्त ! कियत्काल*स्थितिकेयूत्पधेत ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेयु उत्पधेत उत्कर्षण देशोनद्विपल्पोपमस्थितिकेषु उत्पद्येत । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पधन्ते अवशेषः स एवासुरखुमारेषूत्पघमानस्य गमको भणितव्यो यावद् "भवादेश इति । कालादेशेन जघन्येन सातिरेका पूर्वकोटिदशभिर्वसहरभ्यधिका उत्कर्षेण देशोनानि पञ्चपल्पोपमानि एतावन्तं कालं यावत्कुर्यात् १ स एव जघन्य

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683