Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 640
________________ ६१४ भगवतीमो खलु भदन्त ! यो भव्यो नागकुमारेषुत्पत्तुम् स खल भदन्त ! कियत्काळस्थिति. केपूत्पधन्ते ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु उत्कर्पण देशोनद्विपल्यो. पमस्थितिके पुत्प न्ते एवं यथैव असुरकुमारेषु उत्पद्यमानस्य सेव लब्धि निरवशेषा, नवसु गमकेषु, नवर' नागकुमारस्थिति संवेधं च जानीयात् तदेवं भदन्त ! तदेव भदन्त । ॥ सू०१॥ ॥ चतुर्विशतितमशतके तृतीयोद्देशकः समाप्तः ॥ टीका-'रायगिहे जाव एवं क्यासी' राजगृहे यावदेवम् अवादीत् अत्र यावत्पदेन भगवतः समवसरणमभूत् परिपत् निर्गता तत्र भगवता धर्मदेशना दत्ता धर्मदेशनां श्रुत्वा परिषत् प्रतिगता ततो गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा पाञ्जलिपुटः, इत्येतदन्तस्य प्रकरणस्य संग्रहो भवतीति । किमवादीद् गौतम स्तत्राह-'णागकुमारा गं' इत्यादि, 'णागकुमाराणं भंते ! कओहितो उपव तीसरा उद्देशक का प्रारंभ इस प्रकार से द्वितीय उद्देशे का निरूपण करके अब मन्त्रकार इस 'क्रम प्राप्त तृतीय उद्देशे का नागकुमार आदिकों को आश्रित करके निरूपण करते हैं-'रायगिहे जाव एवं वयासी' इत्यादि टीकार्थ-राजगृहनगर में यावत्पद्वारा गृहीत पोट के अनुसार भगवान् का समवसरण हुमा, परिषत् अपने-अपने स्थान से निकली, वहां भगवान ने धर्मोपदेश दिया, भगवान् द्वारा दिये गये धर्मोपदेश को सुनकर परिषत् पीछे चली आई, तय गौतमने भगवान् को वन्दना की और नमस्कार किया, बन्दना नमस्कार करके फिर गौतमने दोनों हाथ जोड़कर प्रभु से इस प्रकार पूछा-'णागकुमाराणं भंते! कमोहितो ત્રીજા ઉદેશાનો પ્રારંભ– આ રીતે બીજા ઉદ્દેશાનું નિરૂપણું કરીને હવે સૂત્રકાર ક્રમથી આવેલ નાગકુમાર વિગેરેને આશ્રય કરીના આ ત્રીજા ઉદ્દેશાની પ્રરૂપણ કરે છે. 'रायगिहे जाव एवं वयाखी' याह ટીકાર્થરાજગૃહ નગરમાં ભગવાનનું સમવસરણ થયું, પરિષદ્ પિત પિતાના સ્થાનેથી ભગવાનને વંદના કરવા નીકળી, ભગવાને ત્યાં ધર્મદેશના આપી. ધર્મદેશના સાંભળીને પરિષદુ ભગવાનને વંદના નમસ્કાર કરીને પાછી ગઈ તે પછી ગૌતમ સ્વામીએ ભગવાનને વંદના કરી અને નમસ્કાર કર્યા. વંદના નમસ્કાર કરીને તે પછી ગૌતમસ્વામીએ અને હાથ જોડીને भुने मा प्रमाणे ५ यु-'णागकुमारा णं भते । कोहितो ! उववज्जति' के

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683