Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 675
________________ प्रमेयचन्द्रिका टीका श०२४ उ.३ सू०१ नागकुमारदेवस्योत्पादादिकम् ६४९ त्रिवपि गमकेषु तस्यैवासंख्यातवर्षायुष्कसंज्ञिमनुष्यस्य उत्कृष्ट कालस्थितिकस्य असुरकुमारेपु समुत्पद्यमानस्य यथा त्रयो गया भवन्ति तथाऽत्रापि त्रयो गमा वेदितव्या, असुरकुमारे समुत्पद्यमानस्य स्वयं संजातोत्कृष्टस्थितिकमनुष्यस्य चरमास्त्रयो गमाः यथा कथिता स्तथैव इहापि । 'नवरं णागकुमारहिंई संवेइंच जाणेज्जा' नवरं नागकुमारस्थिति संवेधं च जानीयात् स्थितिसंवेधौ नागकुमारस्य वक्तव्यो, 'सेसं तं चेव' शेष-स्थितिकायसंवेधातिरिक्तं सर्वमपि तदेवपूर्वोक्तमेवात्र स्वयं संजातोत्कृष्टकालस्थितिकस्य नागकुमारे उत्पादादिकं ज्ञातव्यम् नवरम्, शरीरावगाहना-त्रिष्वपि गय केषु जघन्योत्कृप्टाभ्यां त्रीणि गव्यूतानि-गन्यूतत्रय प्रमाणेति तथा नागकुमाराणां स्थिति संवेधं च वदेदिति चरमत्रिकस्य प्रथमः आदितः सप्तमो गमः ७ । स्वयं संजातोत्कृष्टकालस्थितिकस्य जघन्यकालस्थितिस्थितिवाले संज्ञी असंख्यातवर्षायुक मनुष्य की जैसी वक्तव्यता कहनी चाहिये, तात्पर्य यही है कि असुरकुमारों में उत्पन्न होने योग्य उत्कृष्टकाल की स्थितिबाले असंख्यात वर्षायुप्फ संज्ञो मनुष्य के जैसे अन्तिम तीन गम प्रकट किये गये हैं वैसे ही वे तीन गम यहां पर भी प्रकट करनाचाहिये, 'णवरं गागकुमाराट्टिई संवेहं च जाणेज्जा' परन्तु नागकुमार की स्थिति और संवेध यहां पर कहना चाहिये 'सेसं तं चेव' स्थिति और काय संवेध के अतिरिक्त और सब पूर्वोक्तही वह यहाँ स्वयंसं जात उत्कृष्ट स्थितिवाले मनुष्यका नागकुमार में उत्पादादि को जानना चाहिये, यहां तीनों गमों में शरीरावगाहना जघन्य और उत्कृष्ट से तीन गव्यूतिप्रमाण है। ऐसा यह अन्तिमत्रिक का प्रथम आदिसे सप्तम गम है ७ । આયુષ્યવાળા સંશી મનુષ્ય સંબંધમાં જે પ્રમાણે કથન કર્યું છે, તે પ્રમાણેનું કથન અહિયાં કહેવા જોઈએ કહેવાનું તાત્પર્ય એ છે કે-અસુરકુમારેમાં ઉત્પન્ન થવાને ચગ્ય ઉત્કૃષ્ટ કાળની સ્થિતિવાળા અસંખ્યાત વર્ષની આયુષ્ય. વાળા સંશી મનુષ્યના સંબંધના છેલ્લા ત્રણ ગમે જે પ્રમાણે પ્રગટ કર્યા છે a प्रमाणे तय गमी मडियां प ४ नये. 'णवर' णागकुमारदिई संवेध' च जाणेज्जा' परतु नागभारनी स्थिति मन सावध मडिया ४ा म. 'सेस तं चेव' स्थिति मन यस वध शिवाय भी तमाम ४थन ઉત્કૃષ્ટ સ્થિતિવાળા મનુષ્યના નાગકુમારેમાં ઉત્પાદ વિગેરેના કથન પ્રમાણે સમજવું. અહિયાં ત્રણે ગામમાં શરીરની અવગાહના જઘન્ય અને ઉત્કૃષ્ટથી ત્રણ ગચૂતિ (ગાઉ) પ્રમાણ છે. એ રીતને આ છેલ્લા ત્રિકને પહેલે અને આદિથી સાતમે ગમ છે. ૭ भ० ८२

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683