Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 681
________________ प्रमेयचन्द्रिका टीका श०२४ उ.४-११ सुवर्णकुमारादीनामुत्पादादिकम् ६५५ चतुर्थीधेकादशान्ता उद्देशाः तृतीयोदेशके नागकुमारावासे उत्पित्मनां जीवानाम् उत्पादादिकं विचिन्त्य चतुर्याचे कादशान्तोदेशकेषु सुवर्णकुमारादीनामुत्पादादि विचिन्तयितुम् , चतुर्थी धुदेशकाः प्रारभ्यन्ते, तदनेन संबन्धेन आयातचतुर्थाधुदेशकानामिदं सूत्रम् 'अवसेसा' इत्यादि, मूलम्-अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अह वि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! ति ॥सू०॥ घउवीसइमे सए चउत्थाई एगारस उद्देसा समत्ता ॥२४-४-११॥ छाया-अवशेषाः सुवर्णकुमारादिकाः यावत्स्तनितकुमाराः एते अष्टापि उद्देशकाः यथैव नागकुमारा स्तथैव निरवशेषा भणितव्या, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥०१। शतक चौबीस उद्देश ४-११ तृतीय उद्देश में नागकुमारावास में उत्पन्न होने योग्य जीवों के उत्पाद आदि का विचार करके अब सूत्रकार चतुर्थ उद्देश से लेकर ११ वे उद्देश तक सुवर्णकुमार आदिकों के उत्पाद आदि का विचार करने के लिये चतुर्थ आदि उद्देशकों को प्रारम्भ करते हैं, इसी सम्यन्ध से आए हुये चतुर्थ आदि उद्देशकों का यह 'अवसेसा' आदि प्रारम्भक सूत्र हैअवसेसा सुवन्नकुमाराई जाय थणियकुमारा-इत्यादि १ ચેથા ઉદ્દેશથી ૧૧ અગીયારમાં ઉદ્દેશાને પ્રારંભત્રીજા ઉદેશામાં નાગકુમારાવાસમાં ઉત્પન્ન થવાને ગ્ય જીના ઉત્પાદ વિગેરેને વિચાર કરીને હવે સૂત્રકાર આ ચેાથા ઉદ્દેશાથી લઈને ૧૧ અગી. યારમાં ઉદ્દેશા સુધી સુવર્ણકુમાર વિગેરેના ઉત્પાદ વિગેરેને વિચાર કરવા માટે ચેથા વિગેરે ઉદ્દેશાઓને પ્રારંભ કરે છે.-આ સંબંધથી આવેલ ચોથા વિગેરે ઉદેશાઓને પ્રારંભ કરવા માટે તેઓ નીચે પ્રમાણે સૂત્રપાઠ કહે છે'अवसा सुवन्नकुमाराई जाव णयकुमारा' त्यादि

Loading...

Page Navigation
1 ... 679 680 681 682 683