Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 623
________________ प्रमेयंचन्द्रिका टीका श०३४ उ.२ सू०३ मनुष्येभ्यो असुरोत्पादादिकम् ५९७ नवर शरीरावगाहना विष्वनि गमकेपु जघन्येन सातिरेकाणि पञ्च धनुशतानि उत्कर्षेणाऽपि सातिरेकाणि पञ्चधनुशतानि शेपं तदेव ६ स एवात्मनोत्कर्षकालस्थितिको जातः, तस्यापि ते एव पश्चिमास्त्रयो गमका भणितव्याः । नवर' शरीरावगाहना त्रिष्वपि गमकेषु जघन्येन त्रीणि गव्यवानि उत्कषेणाऽपि • त्रीणि गव्यूतानि अक्शेवं तदेव । ९ । यदि संख्येयवर्षायुकसंज्ञमनुष्येभ्य उत्पद्यन्ते कि पर्यातसंख्येयवर्षायुकसंज्ञिमनुष्येभ्य उत्पद्यन्ते अपर्याप्तसंख्यात वर्षायुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते ? गौतम ? पर्याप्तसंख्यातवर्षायुष्कसंज्ञिमनु ज्येभ्य • उत्पद्यन्ते नो अपर्याप्तसंख्येयवर्षीयुष्कसंज्ञिमनुष्येभ्य उत्पद्यन्ते । पर्याप्तसंख्येयवर्षीयुष्कसंज्ञिमनुष्यः खलु भदन्त । यो भन्योऽसुरकुमारेपूत्पत्तुम् स खलु भदन्त ! कियत्कालस्थितिके पूत्पद्येत ? गौतम ! जघन्येन दशवर्ष सहस्त्रस्थितिकेपु उत्कर्षेण सातिरेकसागरोपमस्थितिके घूस्पधेत। ते खलु भदन्त । जीवा एकसमयेन कियन्त उत्पद्यन्ते एवं यथैव एतेषां रत्नप्रभायामुपधमानानां नव गमकाः, तथैव इहापि नव गमका भणितव्याः। नवरं संवेधः सातिरेकेण सागरोपमेन कर्तव्यः । शेष तदेव । तदेवं भदन्त ! तदेवं भदन्त ! इति या वद्विहरति ।। सू०३॥ ॥ चतुर्विशतिशतके द्वितीयोद्देशकः समाप्तः॥ टीका-'जइ मणुस्से हितो उववज्जति' यदि मनुष्येभ्य आगल्यासुरकुमारेधूसद्यन्ते तदा कि सन्निमणुस्सेहितो उववज्जति असनिमणुस्सेहितो उपवज्जति' कि संज्ञिमनुष्येभ्य आगत्यासुरकुमारेषु उत्पद्यन्ते अथवा असंज्ञिमनुष्येभ्य आग . इस प्रकार से संख्यात वर्षायुष्क असंख्यात वर्षायुष्क तिर्यञ्चों में से असुरों की उत्पत्ति प्रकट कर अब सूत्रकार मनुष्यों में से असुरों की उत्पत्ति दिखाने के लिये 'जह मणुस्सेहितो' इत्यादि सूत्र का कथन करते हैं-'जइ मणुस्ले हितोउववज्जति किं सन्नि अणुस्ले हितो' इत्यादि टीकार्थ-हे भदन्त ! यदि असुरकुमार मनुष्यों में से आकर उत्पन्न होते हैं तो क्या वे संज्ञी मनुष्यों में से उत्पन्न होते हैं या असंज्ञी मनुष्यों में से उत्पन्न होते हैं ? इसके उत्तर में प्रभु गौतम से આ રીતે સંખ્યાત વર્ષની આયુષ્યવાળા અને અસંખ્યાત વર્ષની આયુષ્ય વાળા તિર્યમાંથી અસુરકુમારોની ઉત્પત્તિનું કથન કરીને હવે સૂત્રકાર મનુષ્યમાંથી અસુરકુમારની ઉત્પત્તિ બતાવવા માટે નીચે પ્રમાણે સૂત્ર કહે छे-'जइ मणुस्सेहिं तो उववज्जति कि सन्निमणुस्सेहि तो' त्याह ટીકાર્યું–હે ભગવદ્ જે અસુરકુમાર મનુષ્યમાંથી જ ઉત્પન્ન થાય છે, તે શું તેઓ સંસી મનુષ્યમાંથી ઉત્પન્ન થાય છે? કે અસંસી મનુષ્યો

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683