Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 635
________________ प्रमेयचन्द्रिका टीका श०२४ उ.३ सू०१ नागकुमारदेवस्योत्पादादिकम् ६०९ ॥अथ तृतीयोद्देशकः भारभ्यते ॥ द्वितीयोदेशक निरूप्य क्रमप्राप्तं तृतीयं नागकुमारानादिकानाश्रित्य निरूपयितुमाह-'रायगिहे' इत्यादि। ___ मूलम्-'रायगिहे जाव एवं वशाली-नागकुमारा णं भंते ! कओहितो उपवनंति किं नेरइएहितो उववज्जति तिरिक्खजोणिएहितो उववजति मणुस्सेहितो उववज्जति देवेहितो वा उववज्जति ? गोयमा ! णो नेरइएहितो उववज्जति तिरिक्ख; जोणिएहितो उववज्जंति मगुस्सेहितो उववज्जंति, णो देवेहितो उववति । जइ तिरिक्खजोणिएहितो० एवं जहा असुरकुमाराणं वत्तव्यया तहा एएसि पि जाव असन्नित्ति। जइ सन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति कि संखेजवालाउयसन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति? गोयमा! संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहितो उववज्जति, असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिपाहतो उत्रवज्जंति । असंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते ! जे भविए नागकुमारसु उववज्जित्तए, से णं भंते ! केवइयं कालदिइएसु उववज्जेज्जा? गोयमा ! जहन्नेणं दसवाससहस्सटिइएसु उववज्जिज्जा, उकोसेणं देसूणदुपलिओवमहिइएसु उववज्जेज्जा। तेणंभंते ! जीवा एगसमएणं केवइया उववज्जति अवसेसो सो चेव असुरकुमारेसु उववज्जमाणस्स गमओ भाणियव्वो जाव भवादेसो ति। भ० ७७

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683