Book Title: Bhagwati Sutra Part 14
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 622
________________ अगवतीसूत्रे निमणुस्तेहिंतो उववज्जति ? गोयमा! पजत्तसंखेज्जवासाउय. सन्निमणुस्सेहितो उववजति नो अपज्जत्तसंखेज्जवासाउयसन्निमणुस्सहिंतो उववज्जति। पज्जत्तसंखेज्जवासाउयसन्निमणुस्सेहितो णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए, से णं भंते ! केवइयकालटिइएसु उववज्जेज्जा? गोयमा जहनेणं दसवाससहस्सदिइएसु रक्कोसेणं साइरेगसागरोवमहिइएसु उववज्जेज्जा । ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति एवं जहेव एएसिं रयणप्पभाए उववजमाणाणं णव. गमगा तहेव इह वि गव गमगा भाणियवा। गवरं संवेहो साइरेगेण सागरोवमेण कायवो सेसं तं चेव। सेवं भंते ! सेवं भंते ! ति ॥सू०३॥ . चउवीसइमे सए वीओ उद्देसो समत्तो ॥२४-२॥ छाया-यदि मनुष्येभ्य उत्पद्यन्ते कि संज्ञिमनुष्येभ्य उत्पद्यन्ते असं शिमनुष्येभ्य, उत्पद्यते ? गौतम ! संज्ञिनुष्येभ्य उत्पद्यन्ते नो असंज्ञिमनुष्येभ्य उत्पद्यन्ते। यदि संज्ञिमनुष्येभ्य उत्पद्यन्ते किं संख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते असंख्येयवर्षायुष्कसंज्ञिमनुष्येभ्य उत्पधन्ते ? गौतम ! संख्येयवर्षायुष्कसंज्ञिमनुव्येश्य उत्पद्यन्ते असंख्येयवायुष्कसंज्ञिमनुष्येभ्योऽपि उत्पद्यन्ते । असंख्येयवर्षायुष्कसंज्ञिमनुष्या खलु भदन्त ! यो भव्योऽसुरकुमारेपूत्पत्तुम्, स खलु भदन्त ! कियकालस्थितिके पूत्पधेत ? गौतम ! जघन्येन दशवर्षसहस्रस्थितिकेषु० उत्कर्षे णाऽपि त्रिपल्लोपमस्थितिकवृत्पद्येत । एषमसंख्येयवर्षीयुष्कतिर्यग्योनिकसदृशा आधास्त्रयो गमका नेतव्याः। नवरं शरीरावगाहना प्रथमद्वितीययोगमकयोर्जघन्येन सातिरेकाणि पश्चधनुःशतानि, उत्कर्षेण त्रीणि गव्यूतानि शेपं तदेव । तृतीयगमे अवगाहना जघन्येन त्रीणि गव्यूतानि उत्कर्षेणाऽपि त्रीणि गव्यूतानि शेष यथैव तिर्यग्योनिकानि ३ । स-एव आत्मना जघन्यकालस्थितिको जाता, तस्याऽपि. जघन्यकालस्थितिकतिर्यग्योनिकसदृशा स्त्रयो गमका भणितव्याः।

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683