________________
प्रद्रिका टीका श०२४ उ० १ सू०६ पर्याप्तकसंशिप०तिरश्चां ना. उ. नि० ४७५ पृथिव्यां गच्छतिर, नरकान्निःसृत्य मत्स्यो भवनि२, पुनर्मृत्वा सप्तम्य गच्छति ४, पुनस्ततो निःसृत्य मत्स्यो भवति५, पुनर्मृत्वा नारको भवति ६, पुनस्ततो नारकान्निःसृत्य मत्स्यो भाति७, इत्येवं क्रमेण भापेक्षया :सप्तभवग्रहणानि भवन्तीति । 'कालादेसेणं' काला देशेन काळापेक्षपेत्यर्थः ' जहन्नेणंबावीसं सागरोवमाई दोहिं अंतोमुद्धतेहि अमहियाई' जघन्येन द्वाविंशतिः सागरोपमाणि द्वाभ्यामन्तभ्यामभ्यधिकानि अन्तर्मुहूर्तद्वयाविक द्वाविंशति सागरीमात्मककालो भवति 'उक्को सेणं छावहिं सागरोक्साई' उत्कर्षेण पद्मष्टिः सागरीपमाणि, 'चउहिं पुचकोडीहिं अमहियाई' चतसृभिः पूर्वकोटिभिरभ्यधिकानि चतुः पूर्व कोटयधिकषट्पष्टिसागरोपमकालो भवति कालापेक्षयेत्यर्थः 'एवइयं काल' जाव करेज्जा' एतावन्तं कालं यावत्कुर्यात् एतावत्कालपर्यन्तं तिर्यग्गतिं तथा नारकगतिं च सेवेत तथा एतावत्कालपर्यन्तमेव तिर्यग्गतौ नारकगतौ च गमनागमनं कुर्यादिति । अयं भावः - सप्तम्यां पृथिव्यां द्वाविंशतिसागरोपमायुष्कत्वेन द्वितीय भाव सप्तमी पृथिवी के नारक का, तृतीय भय पुनः मत्स्य कां चतुर्थ भव पुनः सप्तमी पृथिवी के नारक का पांच भव मत्स्य का, छट्ठा भव सप्तमी पृथिवी के नारक का और सातवाँ भव पुनः मत्स्य का इस प्रकार से जघन्य और उत्कृष्ट से ३ और ७ भों को ग्रहण करने की बात है । तथा काल की अपेक्षा से जघन्य दो अन्तर्मुहूर्त्त अधिक २२ सागरोपम का काल है, और उत्कृष्ट से चार पूर्व कोटी अधिक ६६ सागम का काल है | इस प्रकार वह पर्याप्त संख्यात वर्षायुष्क पञ्चेन्द्रिय तिर्यग्योनिक जीव इतने भवों तक एवं काल तक भव और काल ' की अपेक्षा उस तिर्यगति का और नरक गतिका सेवन करता है और
પાછે! માછલાને ચેાથેા ભવ પાછે સાતમી પૃથ્વીના નારકના પાંચમા ભષ માછલાના છઠ્ઠો . ભવ સાતમી પૃથ્વીના નારકના અને સાતમે સવ પાછા માછલાના. આ રીતે જઘન્ય અને ઉત્કૃષ્ટથી ૩ ત્રણુ અને ૭ સાત ભવાને શ્રણ કરવ'તું કથન છે. તથા કાળની અપેક્ષાએ જઘન્ય બે મત હત અધિક ૨૨ ખાવીસ સાગરાપમ સુધીના કાળ છે, અને ઉત્કૃષ્ટથી ચાર પૂર્વ કાટી અધિક ૬૯ છાસઠે સાગરેપમ સુધીના કાળ છે આ રીતે તે પર્યાપ્ત સખ્યાત વર્ષની આયુષ્યવાળા પચેન્દ્રિય તિયાઁચ ચૈાનીવાળા જીવ આટલા ભવે સુધી અને આટલા કાળ સુધી ભવ અને કાળની અપેક્ષાથી એ તિય ચ ગતિનું અને નરક ગતિનુ સેવન કરે છે. અને એ એ ગતિમાં ગમનાગમન કર્યો કરે છે,
י
.